________________
Shri Mahavir Jain Aradhana Kendra
१.७.२१.३. ]
दुर्बुद्धीन्। अतिक्रामेम ।
www.kobatirth.org
५३३
अ॒हं सो अ॑स्मि॒ि यः पु॒रा सुते वदा॑सि॒ कानि॑ चित् ।
*
तं मा॑ व्यन्त्या॒ध्यो॒रं॑ वृ॒थो॒ न तृ॒ष्णज॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥७॥
8
अहं सो अस्मि। अहम्। सः। अस्मि । यः । पुरा भवताम् । सुते सोमे स्तोत्राणि । कानि ।
a
१०
११
चित् । वदामि । तम् । मा । खादन्ति । आध्यः कामा न यक्ष्ये न दास्यामि न भोक्ष्यामीति । वृकः श्वा । तृष्णा जाता यस्य तं तृष्णजमुदकस्थानं प्रति गच्छन्तम् । मृगम् । इवेति ।
१२
१५
सं मा॑ तपन्त्य॒भित॑ः स॒पत्नी॑व॒ परी॑वः ।
t
मूर्षो न शिश्ना व्य॑दन्ति मा॒ध्य॑ स्तो॒तारं ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रोदसी ॥८॥
१. पापबुद्धीन् अस्मदनिष्टाचरणपराञ् शत्रून् Sy. पापबुद्धीन् वृकप्रभृतीन् Sk. २. ० मे M.
૧૮
सं मा तपन्ति। सन्तपन्ति। माम् । अभितः सपत्नीमिव । सपत्न्यः । कूपपर्शवः । भूषि
अतितरेम । तैः कृतादस्मात् कूपपातलक्षणाव् दुःखाद् वयमुत्तीर्णा भवेम Sy. ३. V. Mādhava ignores वित्तं etc. * व्य॒न्ति॒ । आ॒ऽध्य॑ः । PP.
६. कान्यप्यत्यन्तोत्कृष्टानि Sk. ७. उक्तवानस्मि ।...
Acharya Shri Kailassagarsuri Gyanmandir
४. मन्त्रदृक् Sk.
1
५. अहम् । सः । अस्मि omitted by M. न त्वन्यः कश्चित् Sy.
[ 1.105.8.
तस्मात्किमर्थ मां
परित्यजय Sy.
भूतेऽयं लट् । उदितवान् Sk.
८. तं मां युष्माकं स्तोतारं सन्तम् Sk. नैतद्योग्यं युष्माकं स्तोता सन्नहमेवमसम्पद्यमानैः कामैर्बाध्य इत्येवमयमुपालम्भ: Sk. ६. असम्पद्यमाना उद्वेगेन मारयन्तीवेत्यर्थः Sk. १०. अभिलषितपुत्राद्यप्राप्त्या जनिता मानस्यो व्यथाः Sy. आधयः कामा उच्यन्ते । यक्ष्ये भोक्ष्ये अर्थिभ्यो दास्ये
इत्येवमादयः कामाः Sk.
११. भोक्ष्ये is
भोक्ष्यामि ।
१२. वृकरचा P. M. बुकश्वा D.
suggested
यथा ऽरण्यश्वा मध्येमार्ग भक्षयति तद्वत् Sy. १३. ०स्थाय P.
for
१४. गच्छन् न M.
१५. V. Mādhava ignores वित्तं etc.
+ शतक्रतो इतिं शतक्रतो Sy. १६. सामर्थ्यादन्तर्णीतण्यर्थः ।
For Private and Personal Use Only
तापयन्ति
Sk. १७. अभिशब्दादयमुभयार्थे तसिल् । वामपार्श्वतो
दक्षिणपार्श्वतश्चेत्यर्थः ।
अथवा, अग्रतः पृष्ठतश्चेत्यर्थः Sk.
१८. समान एकः पतिर्यासां । ताः सपत्न्यो यथैकं पतिमभितः पीडयन्ति । परस्परं वा पीडयन्ते Sy.
१६. यथा सपत्न्य एकं भर्तारमात्मानमेव वा परस्परतः सन्तापयन्ति तद्वत् Sk. २०. ० पशवः P. D. M. कूपभित्तय: Sy. कूपभित्तय इष्टका वेह पर्शव उच्यन्ते । ता हि कूपस्य पर्शुस्थानीयाः । इमाः कूपभित्तय इष्टका वेत्यर्थः Sk.