SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.७.२१.३. ] दुर्बुद्धीन्। अतिक्रामेम । www.kobatirth.org ५३३ अ॒हं सो अ॑स्मि॒ि यः पु॒रा सुते वदा॑सि॒ कानि॑ चित् । * तं मा॑ व्यन्त्या॒ध्यो॒रं॑ वृ॒थो॒ न तृ॒ष्णज॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥७॥ 8 अहं सो अस्मि। अहम्। सः। अस्मि । यः । पुरा भवताम् । सुते सोमे स्तोत्राणि । कानि । a १० ११ चित् । वदामि । तम् । मा । खादन्ति । आध्यः कामा न यक्ष्ये न दास्यामि न भोक्ष्यामीति । वृकः श्वा । तृष्णा जाता यस्य तं तृष्णजमुदकस्थानं प्रति गच्छन्तम् । मृगम् । इवेति । १२ १५ सं मा॑ तपन्त्य॒भित॑ः स॒पत्नी॑व॒ परी॑वः । t मूर्षो न शिश्ना व्य॑दन्ति मा॒ध्य॑ स्तो॒तारं ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रोदसी ॥८॥ १. पापबुद्धीन् अस्मदनिष्टाचरणपराञ् शत्रून् Sy. पापबुद्धीन् वृकप्रभृतीन् Sk. २. ० मे M. ૧૮ सं मा तपन्ति। सन्तपन्ति। माम् । अभितः सपत्नीमिव । सपत्न्यः । कूपपर्शवः । भूषि अतितरेम । तैः कृतादस्मात् कूपपातलक्षणाव् दुःखाद् वयमुत्तीर्णा भवेम Sy. ३. V. Mādhava ignores वित्तं etc. * व्य॒न्ति॒ । आ॒ऽध्य॑ः । PP. ६. कान्यप्यत्यन्तोत्कृष्टानि Sk. ७. उक्तवानस्मि ।... Acharya Shri Kailassagarsuri Gyanmandir ४. मन्त्रदृक् Sk. 1 ५. अहम् । सः । अस्मि omitted by M. न त्वन्यः कश्चित् Sy. [ 1.105.8. तस्मात्किमर्थ मां परित्यजय Sy. भूतेऽयं लट् । उदितवान् Sk. ८. तं मां युष्माकं स्तोतारं सन्तम् Sk. नैतद्योग्यं युष्माकं स्तोता सन्नहमेवमसम्पद्यमानैः कामैर्बाध्य इत्येवमयमुपालम्भ: Sk. ६. असम्पद्यमाना उद्वेगेन मारयन्तीवेत्यर्थः Sk. १०. अभिलषितपुत्राद्यप्राप्त्या जनिता मानस्यो व्यथाः Sy. आधयः कामा उच्यन्ते । यक्ष्ये भोक्ष्ये अर्थिभ्यो दास्ये इत्येवमादयः कामाः Sk. ११. भोक्ष्ये is भोक्ष्यामि । १२. वृकरचा P. M. बुकश्वा D. suggested यथा ऽरण्यश्वा मध्येमार्ग भक्षयति तद्वत् Sy. १३. ०स्थाय P. for १४. गच्छन् न M. १५. V. Mādhava ignores वित्तं etc. + शतक्रतो इतिं शतक्रतो Sy. १६. सामर्थ्यादन्तर्णीतण्यर्थः । For Private and Personal Use Only तापयन्ति Sk. १७. अभिशब्दादयमुभयार्थे तसिल् । वामपार्श्वतो दक्षिणपार्श्वतश्चेत्यर्थः । अथवा, अग्रतः पृष्ठतश्चेत्यर्थः Sk. १८. समान एकः पतिर्यासां । ताः सपत्न्यो यथैकं पतिमभितः पीडयन्ति । परस्परं वा पीडयन्ते Sy. १६. यथा सपत्न्य एकं भर्तारमात्मानमेव वा परस्परतः सन्तापयन्ति तद्वत् Sk. २०. ० पशवः P. D. M. कूपभित्तय: Sy. कूपभित्तय इष्टका वेह पर्शव उच्यन्ते । ता हि कूपस्य पर्शुस्थानीयाः । इमाः कूपभित्तय इष्टका वेत्यर्थः Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy