________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.105.9. ]
[ १.७.२१.४.
काः । इव। अस्नातानि सूत्राणि । व्यदन्ति स्वाङ्गाभिधानं वा स्याच्छिश्नानि व्यदन्ति सन्त
:
पन्ति । मा । आध्यः कामाः । स्तोतारम् । ते। शतक्रतो ! यथा प्रजननानि वेष्टनत्वचा वृतानि तद्वत् कामा मां परिवृण्वन्ति ।
५३४
*
अ॒मी ये स॒प्त र॒श्मय॒स्तत्र मे॒ नाभि॒रात॑ता ।
त्रि॒तस्तद्वैदा॒त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रोदसी ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
C
5
१०
११
अमी ये सप्त । अमी । ये । सप्त । आदित्यरश्मयः । तेषु । मम । नाभिः । आता
१३
१४
१५
95 १७
ते हि सर्वेषां नाभिषु सम्बद्धा भवन्ति । तमिममर्थम् । अपां पुत्रः । त्रितः । जानाति । स तेनादित्येन ।
1
१९ २०
२१
२२
२३
तदनु (?) पालयितुम् । स्तौति तान् रश्मीनिति ।
१. यथा मूषिकाः शिश्नानि कुविन्देन वायितान्यन्नरसेनालिप्तानि सूत्राणि भक्षयन्ति । यद्वा शिश्नशब्देन प्रजननमेवोच्यते । तच्चोपचारात् पुच्छे वर्तते । यथा स्वकीयानि पुच्छानि घृततैलादिभाण्डे प्रक्षिप्योर्ध्वमुत्कृष्य
व्यदन्ति लिहन्तीत्यर्थः । एवं मामाधयो भक्षयन्ति । चैतद् हे इन्द्र ! तव स्तोतुय्यम् ।
तस्मात्कूपान्मामुत्ताSy. २. स्तुतानि P. ३. किं पुनरत्र शिश्नशब्देनोच्यते ? वायितं सूत्रम् । तद्धि शौचाहं भवति अन्नगन्धित्वात् । वेष्टितं च तन्तुवाययन्त्रे | अथवा शिश्नशब्दः प्रजननवचनः । इह तु तत्सादृश्यात् पुच्छः शिश्नमुच्यते । मूषिको वापितानि सूत्राणि पुच्छानि वा तैलभाण्डे घृतभाण्डे वा प्रक्षिप्य ततश्चोद्धृत्य व्यदति, एवं व्यदन्ति विविधमदन्ति खादन्ति मामाध्यो यागादिकामाः Sk. ४. विविधं भक्षयन्ति Sy. ५. मध्यः P. माध्यद्दु M.
असम्पद्यमानैर्यागदानादिभिरुत्पादिता
मानस्यः पीडाः Sy.
६. बहुविधकर्मन् बहुविधप्रज्ञ वा Sy.
बहुकर्मन् बहुप्रज्ञ वा । ... नैतद्योग्यं यत्तव स्तोता सन्नहमेवमसम्पद्यमानैः कामैर्बाध्य इत्येवमुपालम्भः Sk.
७. V. Madhava ignores वित्तं etc. * अमी इति । PP.
८. द्युलोके वर्तमानाः सप्तसंख्याकाः Sy. ६. सूर्यरश्मिष्वध्यात्मं सप्तप्राणरूपेण वर्तमानेषु Sy. १०. नाभिः M. नाभिशब्दोऽत्र प्राणमात्रोपलक्षणार्थी द्रष्टव्यः । प्राणः Sk. ११. आत P. सम्बद्धा । ऋषिरात्मानमेव परोक्षतया निर्दिशति Sy.
अवबद्धा ।
आयत्तेत्यर्थः Sk. १३. सम्बन्धि P.
१२. ०भिमु P. १४. तत्पूर्वोक्तं
वृत्तान्तम् Sy. १५. ऋषिः Sy. १६. तीर्णतमस्तिरस्कृताज्ञान: Sy. त्रितो नाम ऋषिः Sk.
१७. आत्मन एवायं परोक्षरूपेण प्रथमपुरुषेण प्रतिनिर्देशः । अहं त्रितो वेद्यीत्यर्थः Sk. १८. तोदि० M. १६. कूपान्निर्गन्तृत्वाय
Sy. जामिशब्दः समानजातीयवचनः । समानजातीयत्वार्थम् । ताद्भाव्यप्रतिपत्यर्थमित्यर्थः Sk. २०. तनु P. २१. पाययि P. D. २२. स्तेनति P. २३. V. Mādhava ignores वित्तं etc.
For Private and Personal Use Only