________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.२२.१. ]
५३५
[ I.TOS.II.
अमी ये पञ्चोक्षो मध्ये तस्थुर्महो दिवः । देवत्रा नु प्रवाच्य सधीचीना नि वावृतुर्वित्तं मै अस्य रोदसी ॥१०॥
अमी ये। "तन्न इन्द्रस्तद्वरुणः” इत्यस्यामचि वक्ष्यमाणाः पञ्च। अमी। वर्षितारः । ये। मध्ये। दिवः। तिष्ठन्ति । तेषु देवेषु । क्षिप्रं मयाऽभिलषितम्। वाच्यं ते। सहभूताः । निवर्तन्तु मां प्रति ।
सुपर्णा एत असते मध्य आरोधने दिवः । ते सैधन्ति पृथो वृकं तरन्तं य॒हतीपो वित्तं में अस्य रोदसी ॥११॥
सुपर्णा एते। सुपतनाः । एते रश्मयः। निवसन्ति । स्वर्गलोकस्य। अपिधान आदित्यमण्डले। ते। निषेधन्ति। मार्गात्। अन्वगच्छन्तम्। वृकं यः पशुषु हृतेषु मां भक्षितुं कूपेऽवरूढं दृष्ट्वा सरस्वत्याः परस्मात् कूलात् तस्याः। महतीः। अपः ।
१.
* अमी इति। PP.
stanzas where this word १. यद्वा अग्निर्वायुः सूर्यश्चन्द्रमा विद्युदित्येवं | occurs. पञ्चसङ्ख्याकाः Sy.
१०. सुपर्णाः। रश्मिनामतत्। शोभनपतनाः २. कामाभिवर्षकाः Sy.
Sy. ११. ते P. ३. दिवं D. ४. तेषां देवानाम् Sk. | १२. सूर्यरश्मयः Sy. तिष्ठन्ति Sk. ५. स्तोत्रमस्माभिः Sk.
१३. ०लोके तस्य M. ६. प्रशंसनीयं देवानां योग्यं मदीयं । १४. सर्वस्यावरके व्याप्ते . . . आरुध्यत ___ स्तोत्रम् Sy.
आवियतेऽनेनेत्यारोधनम् Sy. ७. सहाञ्चन्तो युगपदागच्छन्तस्ते देवा आरोहति मर्यादया रुणद्धि वा तमासीत्या
मदीयं परिचरणं स्वीकुर्वन्ति ... रोधनमादित्यमण्डलमिहाभिप्रेतम् Sk. सहाञ्चन्तीति सध्यञ्चः। त एव | १५. अन्तरिक्षस्य मध्ये Sy. सध्रीचीनाः Sy.
१६. निवारयन्ति Sy. सहगमनशीला इत्यर्थः Sk.
सेधतिर्गतिकर्मा सामर्थ्याच्चान्तीत5. The correct reading should ण्यर्थः। शुद्धोऽपि सोपसर्गार्थो द्रष्टव्यः। be निवर्तन्ताम्।
लोडर्थे लट् । अपगमयतु Sk. तदनन्तरं... तृप्ताः सन्तो निवर्तन्ते Sy. | १७. अस्मद्गमनमार्गात् Sk. मान्यतोगमन् । अस्मान् प्रत्यागच्छन्त्वि- | १८. The proper reading should त्यर्थः Sk.
_be अन्वागच्छन्तम् or अनुगच्छन्तम् ६. V. Madhava ignores महः १९. अरण्यश्वानम् Sy. ___ and वित्तम् etc.
| २०. यह्व इति महन्नाम Sy. + रोदसी इति PP. in all the | २१. मतिरपः P. मह . . . रपः M.
For Private and Personal Use Only