SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.103.13. ] ५३६ [ १.७.२२.३. तरन्तं कञ्चन वृकमिति। नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् । ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यों वित्तं मै अस्य रोदसी ॥१२॥ नव्यं तदुक्थ्यम् । नवतरम्। उक्थाहम् । तत् स्तोत्रम् । भवत्सुनिहितम् । देवाः । शोभनप्रवाचनम् । उदकम् । गमयन्ति । नद्यो भवद्भिः प्रहिताः । सूर्यश्च तेजोभिः । सत्यम् । विस्तारयति । अग्ने तव त्यदुक्थ्य देवेष्वस्त्याप्यम् । स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मै अस्य रोदसी ॥१३॥ अग्ने तव। अग्ने ! तव। एतत् । प्रशस्यम्। देवेषु। ज्ञातेयम्। अस्ति। स त्वम् । * १४ १. कूपपतनात्पूर्व त्रितं दृष्ट्वैनं भक्षयितुं स्यार्धर्चस्यार्थयोजना । युष्माकं माहात्म्यं कश्चिदरण्यश्वा महतीं नदी तितीर्ष- नव्यम्। नौतेरर्चतिकर्मण इदं रूपम्। राजगाम। स च सर्यरश्मीन दष्टवाड- स्तुत्यं तत्प्रशस्यमुक्थ्यं च हितं च यमवसरो न भवतीति निववृते। अतो स्तोतृभ्यो हे देवासः सुप्रवाचनं सुष्ठु रश्मयो वृकं निषेधन्तीत्युच्यते। यास्क- प्रवाचनाहम्। प्रख्यापनाहमित्यर्थः Sk. पक्षे तु, आप इत्यन्तरिक्षनाम। यह्वती- ६. आलस्यराहित्येन सर्वदा प्रेरयन्ति । रपो महदन्तरिक्षं पथः पथा द्वादशराश्या- अशोष्याः सत्यः प्रवहन्तीत्यर्थः Sy. त्मना मार्गेण तरन्तं वृकं चन्द्रमसं सूर्य- वहन्तीत्यर्थः ।.... अथवा ऋतशब्दोऽत्र रश्मयो निषेधन्ति। अहनि हि सूर्य- यज्ञवचनः । आदित्यवचनो वा। सिन्धवो रश्मिभिर्निरुद्धश्चन्द्रमा निष्प्रभो दृश्यते। रश्मय उच्यन्ते। यज्ञमादित्यं वा प्रति अतो निष्प्रभं कुर्वन्तीत्यर्थः Sy. रश्मयो गच्छन्तीत्यर्थः Sk. अस्मान् भक्षयितुमुत्तरन्तम् Sk. १०. युष्मदीयेन बलेन...स्यन्दनशीलाः Sy. २. V. Madhava ignores मध्ये and | ११. ०ता P. वित्तं etc. १२. सर्वदा विद्यमानं स्वकीयं तेजः Sy. ३. तदुक्ष्यम् P. ___ अविसंवादि स्वं ज्योतिः Sk. ४. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छन्दो- १३. V. Madhava ignores वित्तं etc. ____ऽध्याहर्तव्यः। यदस्माभिः कर्तमप- | * विदुःऽतरः। PP. - क्रान्तं नव्यं नवं तत्। अन्यैः स्तोतभि- १४. श्रुतिप्रसिद्धम् Sy. तच्छब्दसमानार्थत्यरकृतपूर्वमित्यर्थः Sk. च्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दोऽध्या५. प्रशस्यं स्तुत्यहम् Sy. हर्तव्यः । यदिदमस्माभिः कर्तुं प्रकान्तं हे ६. तद् भवदीयं बलम् Sy. युष्मत्स्तोत्रम् ___ अग्ने तव त्यत् तत् Sk. Sk. ७. भवत्सन्निहितं ". D. १५. स्तोत्रम् Sk. युष्मासु निहितम् Sy. हितम् । कस्म? | १६. दानादिगुणयुक्तेष्विन्द्रादिषु Sy. सामर्थ्यादस्मदभिप्रेतकरत्वादस्मभ्यंयुष्म- निर्धारण एषा सप्तमी। देवानां मध्येSk. भ्यं वा वीर्यवृद्धिकरत्वात् Sk. १७. जाते. M. आपिबन्धुः। तस्य भावः। ८. ०प्रवावामनम् P. सुष्ठु ऋत्विग्भिर्वा- बान्धवम् Sy. ज्ञातित्वं तवास्माभिः चयितुं शक्यम्। एवंभूतम् Sy. सह। ज्ञातिश्च त्वमस्माकमित्यर्थः । अत्यन्तोत्कृष्टं चेत्यर्थः। अथवैवमन्यथा- । सर्वयजमानानां हि ज्ञातिभतोग्निः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy