________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.७.२२.५. ]
अस्माकम्। मनुष्यवेद् वेद्याम्। निषण्णः । देवान् । यज । विद्वत्तरः ।
५३७
*
स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छ वि॒दुष्ट॑रः ।
अ॒ग्निर्दे॒व्या सु॑षूदति दे॒वो दे॒वेषु मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१४॥
9 4
१२
१३ १४
देवान् । प्रति । प्रेरयति । देवः । देवेषु । यज्ञियः ।
8
१०
सत्तो होता । निषण्णः । होता वेद्याम् । मनुष्वद् । विद्वत्तरः । अग्निः । हव्यान्यादाय ।
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्म कृ॒णोति॒ वरु॑णो गातु॒वद॒ तमी॑महे ।
व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृतं वि॒त्तं मे॑ अ॒स्य रोदसी ॥१५॥
१. यथा मनूनां यज्ञे तद्वत् Sy. २. यज्ञे Sy.
३. होता भूत्वेत्यर्थः Sk.
४. हविर्भिः पूजय Sy.
५. अतिशयेन विद्वान् । किम् ? सामर्थ्याद्यष्ट्न् वास्माकं वा भक्तताम् Sk. ६. V. Mādhava ignores आ and वित्तं etc. आ शास्त्रमर्यादया Sy. * वि॒दुः त॑रः ।
+ सुसूतPP.
७. देवानामाह्वाता Sy. ८. ०द्या P.
[ 1.105.15.
ब्रह्मा कृणोति। स्तोतृभ्यः परिवृद्धं कर्म । वरुणः । करोति । मार्गस्य लम्भयितारम्। तम्। वयमभियाचामहे कूपादुत्तरणम् । स हृदयेनैव । सुमति स्तोतृभ्यः । प्रकाशयति ।
२१
२३
२४
8. मनुष्पद् P. मनुष्य M.
मनोरिवास्माकं यज्ञे Sy.
१०. हव्या हव्यानि अस्मदीयानि हवींषि । मर्यादायामाकारः ।
शास्त्रमर्यादया
यथाशास्त्रम् Sy.
११. अच्छ आभिमुख्येन Sy.
१२. प्रेरयतु Sy; अग्निर्हव्या हवींषि सुषूदति संस्करोति Sy. १३. ०यं D. मेधावी Sy. यज्ञकारीत्यर्थः Sk.
१४. V. Mādhava ignores आ and fari etc.
१५. परिवृढं तद्रक्षणरूपं कर्म Sy. तच्छब्दश्रुतेर्यच्छब्दोऽध्याहर्तव्यः । यो ब्रह्म स्तुतिलक्षणम् Sk.
१६. ०णं M.
For Private and Personal Use Only
अनिष्टस्य निवारयिता देव: Sy. १७. करोतिरन्तर्णीतण्यर्थः । कारयति कामान् । स्तोतृभिरात्मानं स्तावयतीत्यर्थः Sk. १८. गातोर्मार्गस्य दुःखनिवारकस्य लम्भयितारं वरुणम् Sy. गमनस्य वेदितारम् । यज्ञान् प्रति गन्तुं ज्ञातारमित्यर्थः Sk. १६. ०तारस्तं M.
२०. अभिमतफलं याचामहे । ईमह इति कर्मा Sy.
२१. ०णार्थम् P. २२. हृदयनैव P. षष्ठ्यर्थ एषा तृतीया । अस्मद्धृदयस्य Sk. २३. मननीयां स्तुतिम् Sy. ज्ञानम् । मम मनसो ज्ञानमुत्पादयत्वित्यर्थः Sk. २४. उच्चारयतीत्यर्थः Sy.
लोडर्थेऽयं लट् । प्रकाशयतु Sk.