SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.105.17. ] सत्कृत्यः सन्नधुनाऽस्माकमस्मिन् कूपे पूर्णमुदकम् । जनयतु । ५३८ अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं कृतः । न स दे॑वा अति॒क्रम॒ तं म॑सो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रोदसी ॥ १६ ॥ ४ ५ असौ यः । सर्वेषां स्तोत्रार्थम् । यः । अयम् । आदित्याख्यः । पन्थाः । दिवि । कृतः । सः। देवाः! मनुष्यैः क्षुद्रैरतिक्रमितुं न शक्यते । तमिमम् । मनुष्याः ! न । पश्यथाभ्युदयावहम् । १२ १३ ૧૪ १५ Acharya Shri Kailassagarsuri Gyanmandir * त्रि॒तः कूपेऽव॑हितो दे॒वाह॑व॒त उ॒तये॑ । तच्छ॑श्राव॒ बृह॒स्पति॑ः कृ॒ण्वन्न॑हू॒र॒णादुरुवि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१७॥ १. सोऽयं नव्यः स्तुत्यो वरुणोऽस्माकम्, ऋतं जायतां सत्यभूतोsस्तु Sy. नव्यः स्तुत्यश्च जायताम् Sk. १६ त्रितः कूपे । यदाऽस्य सूक्तस्य कुत्स एव द्रष्टेति दर्शनं तदानीमियं योजना पुराऽहमिव २. ऋतम् । सप्तम्यर्थे द्वितीया । ऋते यज्ञे मदीये । अथवा तृतीयपादः प्रथमपादानन्तरं योजयितव्यः । यो ब्रह्म कृणोति वरुणो यश्च प्रकाशादिकरणेन सर्वप्राणिनां व्यूर्णोति हृदयस्य मत घटादिविषयं ज्ञानं तं वयमीमहे । नव्यो जायतामृतेऽस्मदीय इति Sk. ३. V. Mādhava ignores वित्तं etc. ४. असौ यः असौ यः M. ५. प्रवाच्यं प्रकर्षेण वचनं यथा भवति तथा... निर्मितः । यथा सर्वैः प्राणिभिर्वृश्यते तथा वर्तमान इत्यर्थः Sy. ६. सततगामी । यद्वा ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः Sy. पन्था इति पततेर्गत्यर्थस्य गन्तृवचनो न मार्गशब्दपर्यायः । असौ य उदयास्तमयलक्षितेन मार्गेण गन्ता तद्वान् assदित्यः Sk. ७. प्रकाशकरणार्थ... स्थापितः । ... केन ? सामर्थ्यादादित्येनैव भवद्भर्वा देवैर्वा [ १.७.२३.२. विधात्रा वा Sk. ८. हे देवाः ! ६. तु P. सोयमादित्यो युष्माभिरपि... अतिक्रमितुं न शक्यः । युष्मज्जीवनस्य तदायत्तत्वात् । सति हि सूर्ये वसन्तादयः काला निष्पद्यन्ते । कालेषु च यागाः क्रियन्ते । यागेषु च सत्सु भवतां जीवनम् । अतो युष्माभिरप्यसौ नातिक्रमितव्यः Sy. अतिक्रमयितव्यः ? ( अतिक्रमितव्यः) । केन । सामर्थ्यादादित्येनैव । तमादित्यो नातिक्रामतीत्यर्थः Sk. १०. शक्यं त M. ११. तं महानुभावं सूर्यम् Sy. तमादित्यं तत्पथं वा Sk. १२. पापकृतो मनुष्याः न जानीथ । एतच्च कूपे पातयित्वा निर्गतावेकतद्वितौ प्रति निन्दनम् । अहमेव मन्त्रद्रष्टा तं सूर्यं जानामि, पापकृतौ युवां न जानीथः Sy. १३. न जानीथ । अहं सम्यङ्न जानामीत्यर्थः Sk. १४. पश्याभ्युo M. For Private and Personal Use Only १५. V. Mādhava ignores वित्तं etc. * हवते PP. १६. एष M.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy