________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.105.17. ]
सत्कृत्यः सन्नधुनाऽस्माकमस्मिन् कूपे पूर्णमुदकम् । जनयतु ।
५३८
अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं कृतः ।
न स दे॑वा अति॒क्रम॒ तं म॑सो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रोदसी ॥ १६ ॥
४
५
असौ यः । सर्वेषां स्तोत्रार्थम् । यः । अयम् । आदित्याख्यः । पन्थाः । दिवि । कृतः । सः। देवाः! मनुष्यैः क्षुद्रैरतिक्रमितुं न शक्यते । तमिमम् । मनुष्याः ! न । पश्यथाभ्युदयावहम् ।
१२
१३ ૧૪
१५
Acharya Shri Kailassagarsuri Gyanmandir
*
त्रि॒तः कूपेऽव॑हितो दे॒वाह॑व॒त उ॒तये॑ ।
तच्छ॑श्राव॒ बृह॒स्पति॑ः कृ॒ण्वन्न॑हू॒र॒णादुरुवि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१७॥
१. सोऽयं नव्यः स्तुत्यो वरुणोऽस्माकम्, ऋतं जायतां सत्यभूतोsस्तु Sy.
नव्यः स्तुत्यश्च जायताम् Sk.
१६
त्रितः कूपे । यदाऽस्य सूक्तस्य कुत्स एव द्रष्टेति दर्शनं तदानीमियं योजना पुराऽहमिव
२. ऋतम् । सप्तम्यर्थे द्वितीया । ऋते यज्ञे मदीये । अथवा तृतीयपादः प्रथमपादानन्तरं योजयितव्यः । यो ब्रह्म कृणोति वरुणो यश्च प्रकाशादिकरणेन सर्वप्राणिनां व्यूर्णोति हृदयस्य मत घटादिविषयं ज्ञानं तं वयमीमहे । नव्यो जायतामृतेऽस्मदीय इति Sk.
३. V. Mādhava ignores वित्तं etc. ४. असौ यः असौ यः M. ५. प्रवाच्यं प्रकर्षेण वचनं यथा भवति तथा... निर्मितः । यथा सर्वैः प्राणिभिर्वृश्यते तथा वर्तमान इत्यर्थः Sy. ६. सततगामी । यद्वा ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः Sy. पन्था इति पततेर्गत्यर्थस्य गन्तृवचनो न मार्गशब्दपर्यायः । असौ य उदयास्तमयलक्षितेन मार्गेण गन्ता तद्वान् assदित्यः Sk.
७. प्रकाशकरणार्थ... स्थापितः । ... केन ? सामर्थ्यादादित्येनैव भवद्भर्वा देवैर्वा
[ १.७.२३.२.
विधात्रा वा Sk.
८. हे देवाः !
६. तु P. सोयमादित्यो युष्माभिरपि... अतिक्रमितुं न शक्यः । युष्मज्जीवनस्य तदायत्तत्वात् । सति हि सूर्ये वसन्तादयः काला निष्पद्यन्ते । कालेषु च यागाः क्रियन्ते । यागेषु च सत्सु भवतां जीवनम् । अतो युष्माभिरप्यसौ नातिक्रमितव्यः Sy. अतिक्रमयितव्यः ? ( अतिक्रमितव्यः) । केन । सामर्थ्यादादित्येनैव । तमादित्यो नातिक्रामतीत्यर्थः Sk. १०. शक्यं त M.
११. तं महानुभावं सूर्यम् Sy. तमादित्यं तत्पथं वा Sk.
१२. पापकृतो मनुष्याः न जानीथ । एतच्च कूपे पातयित्वा निर्गतावेकतद्वितौ प्रति निन्दनम् । अहमेव मन्त्रद्रष्टा तं सूर्यं जानामि, पापकृतौ युवां न जानीथः Sy. १३. न जानीथ । अहं सम्यङ्न जानामीत्यर्थः
Sk. १४. पश्याभ्युo M.
For Private and Personal Use Only
१५. V. Mādhava ignores वित्तं etc. * हवते PP.
१६. एष M.