________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.२३.३.]
[ I.105.18. त्रितश्च । कूपे। पतितः सन्। देवान् । हवते स्म। रक्षणाय । तदानीं तस्य वचनम् । बृहस्पतिरेव। शुश्राव। तस्याह्वानात्। तस्य। विस्तीर्ण गमनमार्गम्। कृण्वन् ।
अरुणो मा सकृद्वकः पृथा यन्तं ददर्श हि ।। उज्जिहीते नचाय्या तष्टैव पृष्टयामयी वित्तं मै अस्य रोदसी ॥१८॥
अरुणो मा। तृषितं माम् । मार्गण। गच्छन्तम् । पृष्ठतः स्थितः कश्चिदरुणः। वृकः । ददर्श। हि। दृष्ट्वा च गमनार्थमुज्जिहीते। यथा तष्टाऽनवरततक्षणात्। जातपृष्ठवेदन: सन्नुत्तिष्ठति तद्वदिति। यास्कपक्षे तूदितश्चन्द्रमा इति मन्त्रार्थस्तदुक्तम्
११
१०
१. एतत्संज्ञ ऋषिः Sy. त्रितो नामषिः Sk. | कर्तुमित्यर्थः। किम् ? सामर्थ्याद्रक्षणं २. स P. पातितः Sy.
वोत्तारणं वा। क्रियासामान्यत्वाद् वा ३. स्तुतिभिराकारयति Sy.
करोतिरेव रक्षणार्थ उत्तारणार्थो वा। यदि कुत्सस्येदमाषं ततोऽविरुद्ध एव
रक्षितुमुत्तारयितुं वेत्यर्थः Sk. परोक्षरूपेण प्रथमपुरुषेण निर्देशः।।
१०. V. Madhava ignores वित्तं etc. अथ तत् (?) त्रितस्येदमार्ष तत आत्मन |
११. ०तां M. १२. स्वगृहगमनमार्गेण Sk. एव परोक्षरूपेण प्रथमपुरुषेण निर्देश |
१३. गृहं प्रति Sk. १४. लोहितवर्णः Sy. इति व्याख्यातव्यम्। अहं त्रितनामा १५. वृकोऽरण्यश्वा Sy. १६. ददशु M. देवानाहूतवानित्यर्थः Sk.
१७. हिः पादपूरणः. . .हिरवधारणे। नक्षत्र४. अस्मिन् मानसे यज्ञे सोमेन तर्पणाय
गणमेव ददर्श न कूपपतितं मामित्यनापालनाय वाऽऽत्मनः Sk. ५. बृहतां
दरो द्योत्यते। यदि मां पश्येत्, उद्धरेत् महतां देवानां रक्षक एतत्संज्ञो देवः Sy. कूपात्। निचाय्य नक्षत्रगणं दृष्ट्वा ६. अंहसः पापरूपादस्मात् कूपपातादुन्नीय चोज्जिहीते। येन नक्षत्रेण संयुज्यते तेन
Sy. अंहुशब्दोंऽहश्शब्दपर्यायः। सहोद्गच्छति। न मामभिगच्छतीत्यर्थः तद्वानंहुरः। कः पुनरसौ ? यदि
Sy. हिशब्दस्तु पदपूरणःSk. रक्षणमत्र विवक्षितं ततः पापकर्म- | १५. चाग० D. च is omitted by M. कारित्वाद् वृकः। अथोत्तरणं तत उद्वेग- दृष्ट्वा च मां जिघृक्षुः सन् Sy. करेस्तृणादिभिरुपेतत्वात् कूपः। अहूर | १६. उद्गच्छति स्म।... यद्वा वृक इति एवांहूरणः। ... पापकर्मकारिणो वृकाद् विवृतज्योतिष्कश्चन्द्रमा उच्यते। अरुण उद्वेगकरतृणाद्युपेताद् वा कूपादित्यर्थः आरोचमानः, कृत्स्नस्य जगतः प्रकाSk. अंहुरोंऽहस्वान् । अंहूरणमित्यप्यस्य शकः, मासकृद् मासार्धमासवयनभवति N.6. 27. ७. शोभनम् Sy. संवत्सरादीन् कालविशेषान् कुर्वन् । उरु। क्रियाविशेषणमेतत् । विस्तीर्णम्।। तिथिविभागज्ञानस्य चन्द्रगत्यधीनत्वात् ।
रक्षितुमुत्तारयितुं वा चिरमित्यर्थः Sk. स चन्द्रमा आकाशमार्गे यन्तं गच्छन्तं ८. गमन is omitted by D.
नक्षत्रगणं ददर्श Sy. ६. हेतावयं शतृप्रत्ययो द्रष्टव्यः। प्रयोज- भूते चात्र लड् द्रष्टव्यः । ... दृष्ट्वा
नस्य हेतुत्वेन विवक्षा। करणेन हेतुना।। चोर्ध्वमगमत् । उदित इत्यर्थः Sk.
For Private and Personal Use Only