SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४० I.103.19.] [ १.७.२३.४. _"वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रान्तज्योतिष्को वा। . . .अरुण आरोचमानो मासानां चार्धमासानां च कर्ता चन्द्रमाः । वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी" इति। एनाङ्गषेण वयमिन्द्रवन्तोऽभि ष्याम वजने सर्ववीराः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥१६॥ एनाङ्गषेण। अनेन। स्तोत्रेण । वयम्। इन्द्रवन्तः सन्तः। अभिभवेम। युद्धे शत्रून् । अखण्डितास्मदीयवीराः। अत्र वदन्ति १. इति M. जानीतम् Sy. २. विकृतज्योतिष्को वा omitted | १२. आङ्गषः स्तोम आघोषः . . . अनेन ___by M. स्तोमेन वयमिन्द्रवन्तः N. S. II. ३. Yaska reads आरोचनः | and | १३. आघोषणयोग्येन स्तोत्रेण हेतुभूतेन Sy. ___ adds मासकृत् after आरोचनः अङ्गशब्दः शरीरावयववचनः। उप ४. Omitted by P. वाहे। अङ्गान्योषति दहतीत्यङ्गोषोऽ५. कर्ता (भवति) N. 5. 21. न्धकूपः। स हि सम्बाधत्वात् पीडय६. ०यन्त P. त्यङ्गानि । अङ्गोष एवाङ्गवः।...अङ्गये ७. दर्श M. भव आङ्गषः सोमः। अथवा आघो८. निवार्य P. D. ज्यतेऽसावित्याघोषः स्तोमः। आघोष ९. ०स्तदक्ष्णु० M. निर० P. एवाङ्गषः। छान्दसौ वर्णागमव्यत्ययौ। १०. रोगिति P. रोहीगीति M. ... अनेन कूपे प्रकल्पितेन सोमेन N. 5. 20, 21. स्तोमेन वा हेतुना Sk. ११. V. Madhava ignores सकृत् । १४. इन्द्रः P. and farri etc. अनुग्राहकेणेन्द्रेण युक्ताः Sy. सकृत, एकवारम् ... अत्र मासकृदिति इन्द्रः सहायभूतो येषां ते इन्द्रवन्तः। यास्क एकं पदं मन्यते, शाकल्यस्तु पद- इन्द्रेणानुगृह्यमाणा इत्यर्थः Sk. द्वयम्। तस्मिन्पक्षेऽयमर्थः--दक्षप्रजा- १५. बुद्धे P. पतेर्दुहितृभूताः स्वभार्या अश्विन्या- वृज्यते दोषैरिति वृजनोऽविगुणो यज्ञः। द्यास्तारकाः पुनः पुनर्ददर्श। मां सकृदेव तत्र। अथवा वृजनशब्दो बलनामसामपश्यतीति सकृद् दृष्ट्वा चोज्जिहीते। विन्तीतमत्वर्थः । सेनालक्षणेन बलेन ताराभिः सहोर्ध्वमेव गच्छति। न मां तद्वति सङ्गाम इत्यर्थः Sk. कूपादुत्तारयति। अत इदमनुचितम्। १६. ०विराः M. सर्वैर्वीरैः पुत्रः हे द्यावापृथिव्यौ मदीयमिमं वृत्तान्तं पौत्रादिभिश्चोपेताः सन्तः Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy