________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.२४.१. ]
५४१
[ I.106.1.
त्रितं गास्त्वनुगच्छन्तं क्रूराः सालावृकीसुताः । कूपे प्रक्षिप्य गाः सर्वास्तत एवापजहिरे ॥ स तत्र सुषुवे सोमं मन्त्रविन्मन्त्रवित्तमः । देवांश्चाहूतवान्त्सर्वास्तच्छुश्राव बृहस्पतिः ॥ बृहस्पतिप्रचोदिता विश्वे देवगणास्त्रयः । जग्मुस्त्रितस्य तं यज्ञं भागांश्च जगृहुः सह ॥ इति॥ कुत्सश्च कूपे पतितस्तेनैवेहानुधावति। सूक्तेन त्रितदृष्टेन स्वयं वा दृष्टवानिदम् ॥ त्रित एवाथवा द्रष्टा ननु कुत्सस्य दर्शने । विरुध्यतेऽरुणो मेति माशब्दस्तत्र का गतिः ॥ उच्यते पदकारस्य त्रितस्यार्पमिदं मतम् । अन्यथाऽपि पदच्छेदस्तत्र यास्केन दर्शितः ॥ इति ॥
१३
I.106. इन्द्र मित्रं वरुणमग्निमूतये मारतं श| अदितिं हवामहे । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मानो अंहसो निष्पिपर्तन ॥१॥ इन्द्र मित्रम् । कुत्सः । इन्द्रादीन् । मारुतं च । वेगम् । रक्षणार्थम् । हवामहे । एषु चाहूय
१. न्तः M.
नः etc. २. Missing in M.
Ms. D. puts the figure ३. सर्वा . . . स्त० M.
1180411 here to indicate the ४. मनूपं म० P. मन्त्रवन्म D. मन्त्र- end of one hundred and ___वन्मन्त्रवत्तमः M.
fifth hymn. No such number ५. ०श्च हू० P.
is given in P. and M. ६. श्रुत्वा व P. शुश्राय M.
* दुःगात् । PP. ७. ति D.
+ निः। पिपर्तन। PP. ८. BD. III. 132, 133, 136.
१३. इन्द्रदं P.९. धावेति P.
१४. मरुत्समूहरूपं बलञ्च Sy. १०. नित्यदृ० M.
शर्धः सेनालक्षणं बलम् Sk. ११. ०वादिनम् M.
१५. तर्पणाय पालनाय वात्मनः Sk. १२. V. Madhava ignores तत्। । १६. चाभूय M.
For Private and Personal Use Only