________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४२
I.106.4.]
५४२
[ १.७.२४.४. मानेषु यूयं च वसवः ! रथम् । इव सारथयः । दुर्गाद् । अस्मान् । सर्वस्मात् । पापात् । निष्पारयत ।
त आदित्या आ गता सर्वातये भूत देवा वृत्रतूर्येषु शंभुवः। रथं न दुर्गाद्वसवः सुदानवो विश्वस्मानो अंहसो निष्पिपर्तन ॥२॥
त आदित्याः। ते यूयम्। आदित्याः ! आगच्छत। वज्राय। भवत च। देवाः। सङ्ग्रामेषु। सुखस्य भावयितारः।
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । रथं न दुर्गासवः सुदानवो विश्वस्मानो अंहो निष्पिपर्तन ॥३॥ अवन्तु नः। रक्षन्तु । अस्मान् । पितरः। सुस्तोत्राः। अपिच। देव्यौ द्यावापृथिव्यौ।
१३
१४
यज्ञस्य वर्धयित्र्यौ। ययो
नराशंसं वाजिनं वाजयनिह क्षयद्वीरं पूषणं सुम्नैरीमहे । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मानो अंहसो निष्पिपर्तन ॥४॥ नराशंसम्। अग्नि वयम्। हविष्मन्तम्। अर्चयन्तः। अस्मिन् कर्मणि ।
१. निवासयितारः Sy.
सर्वानस्मद्यागानविघ्नेन सम्पादयितु२. गन्तुमशक्यानिम्नोन्नतात् स्थानात् । मित्यर्थः Sk. ८. शत्रुजयलक्षणं
सारथयो यथा रथं पालयन्ति तद्वत् सुखमस्मान् प्रापयतेत्यर्थः Sk. Sy. यथा रथी दुर्गात् प्रदेशाद्रथं ६. V. Madhava ignores रथं etc.
रक्षत्येवम् Sk. ३. अस्मात् D. M. १०. अग्निष्वात्तादयः Sy. ४. ०य M. निर्गमय्य पालयत Sy. | ११. सुखेन प्रवक्तुं स्तोतुं शक्याः Sy. निश्चयेन पालयत रक्षत। यथा वयं १२. सत्यस्य यज्ञस्य वा Sy. सत्यस्य यज्ञकेनचिदपि पापेन न सम्बध्यामहे तथा स्योदकस्य वा स्वेन स्वेन व्यापारेण Sk. कुरुतेत्यर्थः Sk.
| १३. सर्व P. D. देवाः सर्वे पुत्रस्थानीया ययो५. V. Madhava ignores सुदानवः | । स्ते Sy. देवानां मातृभूत इत्यर्थः Sk.
etc. सुदानवः शोभनदानाः Sy. १४. V. Madhava ignores रथं etc. ६. के M. यान् परया भक्त्याऽऽह्वयामि | १५. नरैः शंसनीयम् Sy.
ते Sk. ७. सर्वैर्वीरपुरुषस्तताय | । नराशंसोऽग्निर्यज्ञो वा। तम् Sk. विस्तारिताय युद्धाय। .युद्धेऽस्माकं १६. अन्नवन्तम् Sy. हविर्लक्षणेन स्तोतृभ्यो साहाय्यं कर्तुमित्यर्थः Sy. सर्वस्मा | देयेन वाऽनेन तद्वन्तम् Sk. अस्मद्यागाय। अथवा तनोतेस्तातिशब्दो १७. उपवाजयन्,प्रज्वलयन् Sy. स्तुवन्तः Sk. यागसन्ततिवचनः। सर्वस्यै यागसन्तत्यै।। १८. इहास्मिन्काले स्तौमीति शेषः Sy.
For Private and Personal Use Only