________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४३
१.७.२४.६. ]
५४३
[ I.106.6. क्षपितवीरं बलिनम् । पूषणं च।
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हित तीमहे । रथं न दुर्गासवः सुदानवो विश्वस्मानो अंहसो निष्पिपर्तन ॥॥
बृहस्पते। बृहस्पते ! सदा। एव। अस्माकम् । सुखम् । कुरु। यत् । तव। शं च। योश्च। मनुष्यहितम्। तत्। याचामहे ।।
इन्द्रं कुत्सौ वृत्रहणं शचीपति काटे निबाह ऋषिरह्वदूतये । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मानो अंहसो निष्पिपर्तन ॥६॥ इन्द्रं कुत्सः। इन्द्रम् । कूपे। पतितः कूपे निबध्यमानो वा। कुत्सः । ऋषिः। कर्मपतिम् ।
१. अतिबलिनं यस्मिन् सर्वे वीराः क्षीयन्त गममुत्पन्नरोगाद्युपशममुत्पित्स्वनिष्टास - एवंरूपं पूषणं पोषकं देवम् Sy.
म्बन्धं च नः कुवित्यर्थः Sk. वीराणां निवासयिता क्षयद्वीरः। . . . ६. मनुना ब्रह्मणा हितं त्वय्यवस्थापितम् । पूषा शस्तं गच्छन् सर्ववीरान्
यद्वा मनुष्याणामनुकूलम्। एवंविधं स्वे स्वे स्थाने निवासयति।
शमनं यावनं च यदस्ति तत् Sy. तेनासौ क्षयद्वीर इत्युच्यते। तं ७. V. Madhava ignores रथं etc.
क्षयद्वीरम् Sk. २. V. Madhava ignores सुम्नः।।
* वृत्रऽहनम्। शचीपतिम् । PP. ईमहे and रथं etc.
८. काट इति कूपनाम । तस्मिन् ... निपासुम्नः सुखकरैः स्तोत्रर्हेतुभूतैः, ईमहे ____ तितः Sy. याचामहे, अभीष्टं प्रार्थयामहे Sy.
६. निबाळहः। बाह प्रयत्ने। नीत्युपसर्ग३. ०तेः M.
वशात् पतने वर्तते Sy. ४. शमनीयानां रोगाणामुपशमनम् Sy. अतिशयेन बाध्यतेऽसाविति निबाळ्हः। कस्य ? सामर्थ्यादुत्पन्नानामनिष्टानां | कूपेऽतिसम्बाधत्वात् कूपस्यातिशयेन रोगादीनाम् Sk.
बाध्यमानस्त्रितो नामापर ऋषिराहूत५. पृथक्कर्तव्यानां भयानां यावनं पृथ- | वानित्यर्थः Sk. क्करणम् Sy.
१०. ति M. शचीति कर्मनाम। सर्वेषां यौतिः पृथग्भावार्थः। पृथग्भावं च। कर्मणां पालयितारम् । यद्वा शच्या देव्या असम्बन्धं चेत्यर्थः। केन? सामर्थ्या- भर्तारम् Sy. दुत्पित्सुभिरनिष्टः। अथवा सुखमधि- शचीपतिम्। शच्याख्यायाः स्वभार्याया गम्यत इति सुगं सुलभमत्रोच्यते। शं | भर्तारम्। कर्मनाम वा शचीशब्दः । योरित्येताभ्यां चास्य सम्बन्धः। स्वधि- सर्वयागकर्मणामधिपतिम् Sk.
Sk
For Private and Personal Use Only