________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४४
[ १.७.२५.१.
I.107.I. ]
५४४ शत्रूणां हन्तारम्। रक्षणाय। अह्वत्।
देवैनौ देव्यदितिनि पोतु देवस्य॒ता बोयामप्रयुच्छन् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥७॥
देवैन। देवैः सह। देवी। अदितिः। अस्मान् । रक्षतु। देवः। त्राता सविता च। त्रायताम्। अप्रमाद्यन्निति।
I. I07.
यज्ञो देवानां प्रत्यति सुन्नमादित्यासो भवता मृळ्यन्तः।
आ वोर्वाची सुमतिर्ववृत्याÉहोश्चिद्या वरिवोवित्तरासत् ॥१॥
यज्ञो देवानाम्। यज्ञः। देवानाम् । प्रति । गच्छति। आदित्याः। भवत । सुखयन्तः । युष्माकम् । अस्मद्विषया। सुमतिः। पुनः पुनरावर्तताम् । अत्यन्तपापस्य । अपि दरिद्रस्य ।
१. वृत्रस्य हन्तारम् Sk.
| १२. V. Madhava ignores नि and २. तर्पणाय पालनाय वाऽऽत्मनः Sk. तत्। नः etc. ३. द्वितीयपावस्थमह्वदित्याख्यातं साकाङ्- Ms. D. puts the figure॥१०६॥
क्षत्वात् प्रथमपादेऽप्यनुषङ्क्तव्यम् । इन्द्रं here to indicate the end of कुत्सोऽह्वद् आहूतवान् कुत्सनामाय- the one hundred and sixth मषिः। आत्मन एवायं परोक्षरूपेण hymn. No such number प्रतिनिर्देशः। अहं कुत्साख्य ऋषि- is given in P. and M. राहूतवानित्यर्थः Sk.
+ वरिवोवित्तरा। असत् । PP. ४. V. Madhava ignores रथं etc. १३. अयम्मदीयः Sk. * अप्रैऽयुच्छन् । PP
१४. इन्द्रादीनां... सुखं... प्राप्नोतु Sy. ५. दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह Sy.| १५. ०त्य P. ६. दानादिगुणयुक्ता Sy. ७. अतर् P. १६. अथवा भवतेति भवतिः सामर्थ्यात्
अखण्डनीया, अदीना वा देवमाता Sy. प्राप्त्यर्थः। प्राप्नुत । इमं यज्ञमागच्छते८. अस्माद् D. अस्माद्रस्माद् P.
त्यर्थः Sk. ६. दीप्यमानःSy. देवश्च सविता १७. अस्मान् Sy.
वाऽदित्यो वाऽन्यो वा कश्चित् Sk. १८. न्यु० P. D. M. १०. त्रता P. सर्वेषां रक्षकः Sy. सर्वप्राणिनां १६. अस्मदभिमुखी Sy; Sk. त्राता Sk.
२०. शोभना मतिर्भद्रानुग्रहपरा बुद्धिः Sy. ११. अस्मद्रक्षणे जागरूकः सन् ... युच्छ । शोभनानुग्रहात्मिका बुद्धिः Sk. प्रमादे Sy.
| २१. निकृष्टस्यापि यष्टुरित्यर्थः Sk.
For Private and Personal Use Only