________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४५
१.७.२५.३. ]
[ I.107.3. या। अत्यन्तं धनस्य लम्भयित्री। भवति।
उप नो देवा अवसा गेमन्त्वङ्गिरसां सामभिः स्तूयमानाः । इन्द्र इन्द्रियैर्मस्तो मुरुद्भिरादित्यै। अदितिः शर्म यंसत् ॥२॥
उप नः। उपगच्छन्तु। अस्मान् । देवाः। रक्षणेन सह। अङ्गिरसाम्। सामभिः । स्तूयमानाः । इन्द्रः। बलैः। मरुतश्च । प्राणैः। आदित्यैश्च । अदितिः। अस्मभ्यम् । सुखम् ॥
१
.
१
१४
यच्छतु ।
तम्भ इन्द्रस्तरुणस्तदग्निस्तय॒मा तत्सविता चनौ धात् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥ तन्न इन्द्रः। तदस्मदभिलषितम् । अस्माकम् । इन्द्रः । प्रयच्छतु। अन्नम्। एवमितरे चेति ।
.
.
१. ०न्त M.
मरुद्भिरिति मरुत्साहचर्यान्मरुज्जुष्टा २. वरिव इति धननाम। अतिशयेन धनस्य उच्यन्ते। ये मरुतां प्रियास्तस्सह मरुत
लम्भयित्री Sy. निकृष्टायापि यष्ट्र इत्यर्थः Sk..
सा धनमतिशयेन ददातीत्यर्थः Sk. १२. स्वकीयैः पुत्रैः सह Sy. ३. सैषा मतिरस्मान् रक्षितुं वर्ततामि- इन्द्रजुष्टा अत्रेन्द्रियशब्देनोच्यन्ते। य त्यर्थः Sy.
इन्द्रस्य प्रिया देवास्तस्सहेन्द्र इत्यर्थः Sk. ४. V. Madhava ignores सुम्नम्। १३. अखण्डनीया, अदीना वा देवमाता Sy. ५. उपागच्छन्तु प्राप्नुवन्तु Sy. १४. गृहं वा Sk. ६. रक्षमाणेन P. D. M.
१५. V. Madhava ignores आ अस्मभ्यं दातव्येनानेन वा युक्ताः Sy. १६. यद्वयं प्रार्थयामहे पुष्टिकरमुत्कृष्टं वा Sk. तर्पणेन वा Sk. ७. अस्माकमङ्गिरो- १७. अस्मभ्यम् Sk. ऽपत्यभूतानां कुत्सप्रभृतीनां स्वभूतैः साम- १८. Omitted by P. सम्बन्धिभिः सुखकरत्वादिना सादृश्येन | १६. नम् P. चन इत्यन्ननाम ... यदस्माभिः
सामसदृशेरेतः स्तूयमाना इत्यर्थः Sk..प्रार्यमानमन्नमस्ति Sy. ८. प्रगीतर्मन्त्रः Sy. ६. इन्द्रियः। धनना- २०. एमितरे P.
मैतत् । स्वसम्बन्धिभिरस्मभ्यं वातव्य- | २१. V. Madhava ignores तत् । नः र्धनैः सहास्मानागच्छतु Sy.
etc. १०. सप्तगणरूपा एकोनपञ्चाशत्संख्या- Ms. D. puts the figure 1180111
काः 'ईदृङ् चान्यादङ् च' इत्येवमादि- here to indicate the end of नामानो देवाः Sy.
one hundred and seventh ११. स्वावयवभूतः प्राणापानाविरूपेण वर्तः | hymn. No such number
मानर्वायुभिः सहास्मानागच्छन्तु Sy. । is given in P. and M.
For Private and Personal Use Only