________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
I.108.2. ]
[ १.७.२६.२ I. 108. य इन्द्राग्री चित्रतमो रथौ वामभि विश्वानि भुवनानि चष्टे । तेना यातं सरथ तस्थिवांसाा सोमस्य पिबतं सुतस्य ॥१॥
य इन्द्राग्नी। यः । इन्द्राग्नी ! पूज्यतमः । रथः । युवयोः । सर्वाणि। भुवनानि। अभिविचष्टे । तेन रथेन । आगच्छतम् । एकरथम् । अधितिष्ठन्तौ । अथ । सोमम् । पिबतम् । सुतमिति ।
यावदिदं भुवन विश्वमस्त्युरुच्या वरिमा गभीरम् । तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥२॥
यावविदम्। यावत्। इदम्। भुवनम् । सर्वम् । भवति। बहुव्याप्तिकेन। पृथुत्वेन । गम्भीरं यावत्परिमाणमिदं दृश्यमानं त्रैलोक्यात्मकं भुवनमस्ति सकलम् । अयम्। सोमः । तावान् । अस्तु । युवयोः पानाय यथा। युवयोः। मनसे। पर्याप्तं भवत्येतस्य यजुषो वीर्येण ।
* इन्द्राग्नी इति। PP. Stanzas ६. युगपदेवास्थितवन्तौ युवामागच्छतं न I-5, 7-I 3.
पर्यायेणेत्यर्थः Sy. + तस्थि ऽवांसी। PP.
७. ऋत्विग्भिरभिषतं सोमस्य... स्वांश१. Omitted by P.
लक्षणं तदेकदेशं वा Sy. २. अतिशयेन चायनीयः Sy.
द्वितीयार्थे वा षष्ठी। षष्ठीश्रुतेर्वेकविचित्ररूपो वा Sk.
देशमिति शेषः। सोममभिष्टुतं सोमस्य ३. भूतजातानि Sy. भुवनशब्दोत्र लोक- वाभिष्टुतस्यैकदेशं स्वांशलक्षणं पिबत. ___वचनः। साँल्लोकान् Sk..
मित्यर्थः Sk. ४. आभिमुख्येन पश्यति। सुवर्णमय- ८. यावत्प्रमाणं भवति Sy.
त्वाद् रत्नखचितत्वाच्च स्वप्रभाभिः ___६. उदकनामैतत्। उदकम् Sk. कृत्स्नं जगद् भासयतीत्यर्थः Sy. १०. एकीभूतं सत् Sk. अभिपश्यति। अगतस्य दर्शनासम्भ- | ११. विस्तीर्णव्यापनम्। सर्वव्यापकमित्यर्थः वाद् दर्शनेनात्र तद्धेतुभूतं गमनं लक्ष्य- ... उरुव्यचा। व्यच व्याजीकरणे Sy. ते। साल्लोकान् गच्छति। न क्वचि- १२. वरिम्णा उरुत्वेनात्मीयेन गौरवेण Sy. दस्य गतिः प्रतिहन्यत इत्यर्थः। अथवा १३. गाम्भीर्योपेतम् Sy. अगाधं चेत्यर्थः Sk. भुवनशब्दोऽपि भूतवचन एव साम- १४. यं M.
र्थ्याच्च यष्टभूतेषु वर्तते नान्येषु। १५. तावत्प्रमाणो भवतु Sy. यागकारीणि यानि भूतानि तानि सर्वा- १६. युवयोरन्तःकरणाय Sy. ण्यभिपश्यति। सर्वेषां यज्ञेषु गच्छती- मनश्शब्देनात्र तत्प्रभवत्वात् प्रीतित्यर्थः Sk.
रुच्यते। . . . प्रीत्यर्थमित्यर्थः Sk. ५. अस्मद्यज्ञम् Sy.
( १७. स सोमः पर्याप्तो भवतु Sy.
For Private and Personal Use Only