________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४७
++
१.७.२६.४. ]
[ I.108.4. “यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते नहि तदस्ति यत् तावदेव स्याद् यावज्जुहोति" इति तैत्तिरीयकम्।
"अपि गिरिमात्रं वर्धते तथा परिमितमेव च” इति वाजसनेयकमिति । चक्राथे हि सध्याम भद्रं संधीचीना वृत्रहणा उत स्थः । ताविन्द्राग्नी सध्यश्चा निषद्या वृष्णः सोम॑स्य वृषणा षेथाम् ॥३॥
चक्राथे हि। इन्द्रोऽग्निरित्येतन्नामद्वयम् । कल्याणम् । सहाञ्चनम्। कृतवन्तावैक्यात् । तथा युवाम् । सहागमनौ च भवथः । उपद्रवाणां हन्तारौ। ताविदानीमस्मद्वेद्याम् । सङ्गतौ सन्तो। उपविश्य। वर्षितारम् । सोमम् । वर्षितारौ ! आसिञ्चतं जठर इति।'
समिद्धेष्व॒ग्निष्वानाना यतस्रुचा बर्हिरु तिस्तिराणा । तीः सोमः परिषिक्तभिर्वागेन्द्राग्नी सौमनसाय यातम् ॥४॥ समिद्धेषु। समिद्धेषु । अग्निषु । व्याप्रियमाणौ । अध्वयूँ । बहिश्चासनाय भवतोः। तरन्तौ ।
१. यावाव० P. २. तदा M. तथो D. | १३. कामानां वर्षितारौ Sy. ३. ०मिव M.
१४. स्वकीय उदर आसिञ्चेथाम् ... वृष * चक्राथे इति। PP.
सेचने Sy. पिबतमित्यर्थःSk.. + सध्या । नाम। PP.
१५. V. Madhava ignores हि। + वृत्रहनौ। PP. निऽसद्य। PP. इन्द्राग्नी। , वृषणा। आ। PP.
+ परिऽसिक्तेभिः। अर्वा । आ। PP. ४. उदकनामैतत् । वृष्टिलक्षणमुदकम् Sk.
१६. अन्वाधानादिना ... सम्यगिद्धेष बीप्तेषु
___सत्सु Sy. आहवनीयाविष Sk. ५. सथाजनं M. सहगतमिन्द्राग्नी इत्येवं
१७. गार्हपत्याविषु Sy. संयुक्तम् Sy. सध्यक् सहगामी। सर्वत्र च युगपद् यातीत्यर्थः Sk.
१८. हवींष्याज्यनाजन्तौ . . . आनजाना। ६. ०वैत्यात् M.
अञ्जू व्यक्तिम्रक्षणगतिषु Sy. यौ चक्राणे वृत्रहननहविर्नयनादिना स्वेन
अज़ेर्गत्यर्थस्येदं रूपम् । आगतवन्तौSk. व्यापारेण कुरुथः कृतवन्तौ वा Sk.
१६. तदनन्तरं यागार्थ गृहीतलचौ Sy. ७. सभाग० M. सहाञ्चन्तौ वृत्रवधार्थ
___ सर्वैर्यजमानरुद्यताः स्रचो ययोराय तौ सङ्गतौ Sy. सहगामिनी च यज्ञान यतनुचौ Sk. प्रति Sk. ८. वृत्रस्य Sk.
२०. बहिश्चा• D. M. बहिश्वस० P. ६. वृत्रस्यासुरस्य हन्तारौ Sy. ..
वेद्यां बर्हिरपि Sy. १०. तविदा० D. ११. वेद्याम् Sy.
२१. आस्तीणं कृतवन्तौ, अध्वर्यु प्रति प्रस्था१२. सेक्तुः सोमस्यात्मीयं भागम् Sy. तारौ, एवंभूतावभूताम् Sy...
वृष्टिहेतुत्वात् सोमो वृषोच्यते।... तिस्तिराणा इत्यप्य॒त्विकर्तृकस्यापि वर्षितारं सोमं वर्षितुर्वा सोमस्यैकदेशं स्तरणस्य हेतुभूतत्वाद् इन्द्राग्नी एव स्वांशलक्षणम् Sk.
कारावुच्येते। बर्हिः स्तीर्णवन्तौ Sk.
For Private and Personal Use Only