________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.108.6. ]
[ १.७.२७.१.
४
तीव्रान् । सोमान् । परितः पात्रेषु सिक्तान् पातुमस्माकम् । सौमनसं च प्रकाशयितुम् । इन्द्राग्नी !
अभिमुखम् । आगच्छतम् ।
૧૪=
यानी॑न्द्राग्नी च॒क्रयु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्युत वृष्ण्या॑नि । या वा॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिवतं सु॒तस्य॑ ॥५॥ नानाशरीराणि ।
यानीन्द्राग्नी। यानि । वृत्रवधादीनि । इन्द्राग्नी ! कृतवन्तौ । यानि च। अपिच। कामप्रदानि। यानि च। युवयोरस्माभिः । पुराणानि । शिवतमानि। सख्यानि। तैः सर्वैर्हेतुभिः। सोमम्। पिबतम् । सुतमिति ।
१३
१. क्षिप्रं मदक: Sy.
1 *
यदत्र॑व॑ प्रथ॒मं वा॑ वृ॒णा॒नो॒यं सोमो॒ असु॑रैनो॑ वि॒ह॒व्य॑ः ।
ता॑ स॒त्या॑ ब्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पितं सु॒तस्य॑ ॥६॥
१४
१८
यदब्रवम्। अभिलषितम्। युवाम् । वृणानः । प्रथममेवाहं यत्करिष्यामीति । प्रत्यज्ञासि
Acharya Shri Kailassagarsuri Gyanmandir
तीव्रशब्दः कटुकवचनस्तिक्तवचनो वा । • कटुकरसंस्तिक्तरसैर्वा Sk.
२. सोमः Sk. ३. परितः सर्वेषु ग्रहचमसादिष्वासितैः सोमैर्हेतुभूतैः Sy. ४. परिषिक्तशब्दोऽपि दशापवित्रे सर्वतः सिक्तत्वाद् दशापवित्रपरिपूतवचनः ।... परिपूतैः । तीव्रादिगुणान् सोमान् पातुमित्यर्थः Sk.
५. सौमनस्यायास्माकमनुप्रहायेत्यर्थः Sy. आत्मनोऽस्माकं वा प्रीत्यर्थम् Sk. ६. The passage beginning with तीव्रान् and ending with आगच्छतम् is omitted by P. and D. ७. V. Mādhava ignores उ ८. ०धानि M. वीरकर्माणि Sk. &. The passage beginning with
यानीन्द्राग्नी and ending with कृतवन्तौ is omitted by P. and D. १०. निरूप्यमाणानि गवाश्वादीनि भूत
१०
जातानि । ... इन्द्राग्निभ्यां हि सर्व जगत् सृज्यते । इन्द्रः सूर्यात्मना वृष्टि सृजत्यग्निश्चातिद्वारा वृष्ट्युत्पादकः । वृष्टेः . सकाशात्सर्वे प्राणिन उत्पद्यन्ते Sy. अतिशय वद्देवतामाहात्म्ययोग्यानि नानाप्रकाराण्यात्मनो रूपाणि Sk.
११. वृष्णि भवानि वृष्टिप्रदानादिरूपाणि कर्माणि कृतवन्तौ Sy. वृष्ण्यमित्यपठितमपि बलनाम वृष्टिपर्यायो वा । बलानि दृष्टीर्वा Sk.
१२. सं० M. १३. यस्माद् वीरकर्मकरणादियुक्तौ स्थस्तस्मादित्यर्थः Sk.
*
वृणानः । अयम् । PP.
१४. स्तुती: Sk. १५. सम्भजमान: Sy. वरणमभ्यर्थना । स्तुतीरस्मदीयाः शृणुतमित्यभ्यर्थयमानः Sk.
For Private and Personal Use Only
१६. सोमेन प्रीणयिष्यामीति यदवोचम् Sy. १७. यदिति सप्तम्या एकवचनस्य लुक् । यस्यां कर्मसन्ततौ Sk. १८. ब्रवीम्यहम् Sk.