________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.७.२७.३. ]
२ ३
४
षम्। अयम्। सोमः। अस्माकम् । प्राज्ञैर्ऋत्विग्भिः । विविधं युवाभ्यां होतव्यः । तामिमां मदी
૪૨
४
५
याम् । श्रद्धाम्। अभ्यागच्छतम् । अथ । सोमम् । पिबतमिति श्रद्धधाने मय्यागत्य पिवतमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
यदि॑न्द्रानो॒ मद॑थ॒ स्वे दु॑रो॒णे यद्ब्रह्मणि॒ राज॑नि वा यजत्रा ।
*
अत॒ः परि॑ वृ॒षणा॒वा हि या॒तमथा॒ सोम॑स्य पितं सु॒तस्य॑ ॥७॥
यदिन्द्राग्नी। यत्। इन्द्राग्नी ! तृप्यथः । स्वे। गृहे । यदि वा । ब्राह्मणेषु । राजसु । वा। यष्टव्यौ! तत्सर्वं परिहायेह । आगच्छतम् । वर्षितारी !
१. हविषां प्रक्षेपक: Sy. २. ०व्यं M. ३. इतरथा व्यर्थः स्यात् । तस्मादिन्द्राग्नी आगच्छतमित्यर्थः Sy.
... आगश्रद्धा
४. यथार्था तां श्रद्धां श्रद्धयावरातिशयेन कृतामुक्तिम् अभिलक्ष्य . छतमेव, नोदासाथाम् Sy. शब्दोऽत्रान्तर्णीतमत्वर्थः । श्रद्धावतीम् । परया भक्त्या प्रारब्धामित्यर्थः Sk. ५. श्रद्धाम् । अभ्यागच्छतम् । अथ । omitted by P. ar is omitted by M.
६. V. Mādhava ignores हि । सत्याम् । सुतस्य * वृषणौ । आ । PP.
यदि॑न्द्रानो॒ यदु॑षु तु॒र्वशे॑षु॒ यद॒द्र॒ह्म॒ष्वनु॑षु पु॒रुषु स्थः । त॒ परि॑ वृ॒षण॒वा हि या॒तमथा॒ सोम॑स्य पिवत॑ सु॒तस्य॑ ॥८॥
१५
यरिन्द्राग्नी यदुषु । यदुप्रभृतयो बहुयज्ञाः कुत्ससमकालीना इति ।
७. यदि Sk.
८. यत् । इन्द्राग्नी ! omitted by M. C. oथ P.D. M.
१०. ब्राह्मणेऽन्यस्मिन्यजमाने हविःस्वीकरfrerate हृष्यथः Sy.
११. ०जा० P. क्षत्रिये युद्धे साहाय्यं कर्तु - मागत्य हृष्यथः Sy.
उभयत्र च षष्ठ्यर्थे सप्तमी । ब्राह्मणस्य राजन्यस्य वा गृह इत्यर्थः Sk.
१२. परितोऽस्मात् सर्वस्मात् स्थानात् Sy. परीति सर्वतोभावे । अतः सर्वत एतेभ्यः । सर्वेभ्यो गृहेभ्य इत्यर्थः Sk.
[ I.108.8.
१३. परिहारौ P.
For Private and Personal Use Only
कामानां वर्षितारौ । औदासीन्यं मा काष्टम् Sy.
१४. V. Madhava ignores हि and अथ etc.
१५. अत्र यदुष्वित्यादीनि पञ्च मनुष्यनामानि । हे इन्द्राग्नी... यदि यदुषु निय तेषु परेषामहिसकेषु मनुष्येषु भवथः वर्तेथे । यदि वा ब्रह्मषु द्रोहं परेषामुपद्रवमिच्छत्सु मनुष्येषु वर्तेथे । यदि वाऽनुषु प्राणत्सु सफलैः प्राणैर्युक्तेषु ज्ञातृष्वनुष्ठातृषु मनुष्येषु । अन्येषां हि प्राणा निष्फला ज्ञानहीनत्वादनुष्ठानाभावाच्च । तेषु यदि भवथः । तथा पुरुष कामैः पूरयितव्ये - ध्वन्येषु स्तोत्जनेषु यदि भवथः । अतः सर्वस्मात् स्थानाद् हे कामाभिवर्षकाविन्द्राग्नी आगच्छतम् । अनन्तरमभिषुतं सोमं पिबतम् Sy.
१६. पञ्चाप्येतानि राज्ञां नामधेयानि सोऽयमित्यभिसम्बन्धात्तदपत्ये प्रयुज्यन्ते । षष्ठ्यर्थे चात्र सर्वत्र सप्तमी । दुरोण इत्येतच्च पूर्वस्था ऋचोऽनुषज्यते । यदु इत्यादिभिरेव वा स्वामिशब्वैः स्वभूतानि गृहाण्युपलक्ष्यन्ते । यवुपुत्रगृहेष्वित्यर्थः Sk.