________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.108.12. ]
५५०
[ १.७.२७.७.
यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः । अतः परि वृषणावा हि यातमा सोमस्य पिबतं सुतस्य ॥६॥ यदिन्द्राग्नी अवमस्याम्। अन्तरिक्ष मध्यमा पृथिवी। द्यौः परमेति । यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवयस्यामुत स्थः । अतः परि वृषणावा हि यातमा सोमस्य पिबतं सुतस्य॑ ॥१०॥ यदिन्द्राग्नी परमस्याम्। प्रकारान्तरेणापि श्रद्धाप्रकाशनाह्वानम् । यदिन्द्राग्नी दिवि ष्ठो यत्पॅथिव्यां यत्पतेष्वोषधीष्वप्सु । अतः परि वृषणावा हि यातमा सोमस्य पिबतं सुतस्य॑ ॥११॥ उत्तरा निगदव्याख्यातेति। यदिन्द्रानी उदिता सूर्यस्य मध्ये दिवः स्व॒धयो मादयेथे । अतः परि वृषावा हि यातमा सोमस्य पिबतं सुतस्य॑ ॥१२॥
यदिन्द्राग्नी उदिता। उदयवेलायाम्। यत् । इन्द्राग्नी ! कस्यचन यज्ञे। सोमेन । मदर्थः । अथवाऽह्नो मध्ये। ततः कालादपि मामेवागच्छतं सर्वदेति।
११
१. पृथिव्यां सग्निकृष्टायामस्यां भूम्यां...। भतिष्ववरोहक्रमेण वर्तमानेषु त्रिषु लोकेषु ___ वर्तमानौ भवथः Sy.
याविन्द्राग्नी वर्तेते तावागच्छतामिति २. यदि वा मध्यमस्यां पृथिव्यामन्तरिक्षलोके | प्रार्थ्यते Sy.
Sy. मध्यमायामन्तरिक्ष इत्यर्थः Sk. * उत्ऽइता। PP. ३. सन्निकृष्टायां पृथिव्याम्। अस्मिन्नेव + मादयेथे इति। PP. लोक इत्यर्थः Sk.
६. आदित्योदयवेलायामित्यर्थः Sk. ४. अपिच परमस्यामुत्कृष्टायां दूरे वर्त- ७. यस्मात्कारणात् Sy. यदि Sk.
मानायां पृथिव्यां द्युलोके यदि वा ८. द्योतमानस्यान्तरिक्षस्य मध्ये Sy. वर्तेथे। अतः सर्वस्मात् स्थानाद् हे । अन्येषां यजमानानां गृहेषु Sk. वृषणौ ! आगच्छतम् । आगमनानन्तरं ९. आत्मीयेन तेजसा हविर्लक्षणेनानेन वा सुतं सोमं पिबतम् Sy.
Sy. १०. मदतो० P. तृप्यथः Sk. परमायां वा घुलक्षणायाम् Sk. ११. सर्वस्मादन्तरिक्षभागात् Sy. ५. पूर्व भूम्यादिषु त्रिषु लोकेषु याविन्द्राग्नी १२. V. Madhava ignores सूर्यस्य।
तावागच्छतामित्युक्तम् । इदानीं तु धुप्र- दिवः। वृषणौ। हि and अथ etc.
For Private and Personal Use Only