________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५१
१.७.२८.१. ]
[ I.109.1. एवेन्द्रोग्गी पपुवांसो सुतस्य विश्वास्मभ्य सं जयत धनानि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१३॥
एवेन्द्राग्नी। एवमुक्तेन प्रकारेणागत्य। सोमम्। पीतवन्तौ। अस्मभ्यम्। सर्वाणि । धानि। शत्रुभ्यः सह। जयतमिति ।
I.109. वि ह्यख्यं मनसा वस्य इच्छनिन्द्राग्नी ज्ञास उत वा सजातान् । नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥१॥
वि ह्यख्यम् । मनसा ऽहम् । अभ्युदयम् । इच्छन् । वि। हिं। अपश्यम् । किमित्याह-इन्द्राग्नी एव मातृकुलजाताञ् ज्ञातीन् । अपि । वा। सजातांश्च । तावेवाहमपश्यं तथा सति युवाभ्यां विना। न। अन्येन देवेन दीयमाना। प्रमतिः। अस्ति। मह्यं तथा कृत्वा। अहम् । युवयोरेव।
१. सोमस्य स्वांशलक्षणमेकदेशम् Sk.. उच्यन्ते। योनिसम्बन्धास्सजाताः। २. पिबन्तौ P.
व्यत्ययेन द्विवचनस्य स्थाने बहुवचनम् । ३. अस्मभ्यं दातुमित्यर्थः Sk.
ज्ञाती सजातौ च। युवामेव मम ज्ञाती ४. प्रयच्छतम् Sy.
युवामेव सजातावित्येवं पश्यामीत्यर्थः । 4. V. Mādhava ignores srarrante अथवा ज्ञासः सजातानित्यनयोर्वहुand तत्। नः etc.
वचनान्तत्वादिन्द्राग्निविषयत्वासम्भवात् Ms. D. puts the figure कर्मश्रुतेश्च साकाङ्क्षत्वाद् अनावृत्येति 1180511 here to indicate the योग्यक्रियापदाध्याहारः। ज्ञातीन् सजाend of one hundred and तीश्चानावृत्य युवां पश्यामीत्यर्थः Sk. eighth hymn. No such १२. समानजन्मानो ज्ञातिव्यतिरिक्ता number is given in P. and M. arirat: Sy. ६. बुद्धचा Sy.
१३. मदीया यैषा प्रकृष्टा बुद्धिः सा युवा७. प्रशस्तं धनम् Sy. वसूनि धनानि Sk भ्यामेव ८. हिशब्दस्तु पदपूरणः Sk.
१४. प्रमतिः प्रकृष्टा बुद्धिः Sy. ९. अमपश्यं P. अवपश्यं D. अपत्यं M... किञ्च नान्या युवद् युवाभ्यामन्या देवता
युवामेव ज्ञातिरूपेण बन्धुरूपेण च प्रमतिरस्ति मह्यम्। प्रमतिरिति व्यज्ञासिषम्। ते हि धनस्य दातारो मन्यतेरर्चतिकर्मणो रूपम्। कर्मणि चैष भवन्ति Sy.
क्तिन् द्रष्टव्यः। मह्यमित्यपि षष्ठ्यर्थे युवामहं विविधं पश्यामि Sk. चतुर्थी। प्रकर्षेण स्तुत्यास्ति मम। १०. ०ग्नीम् M.
युवां मुक्त्वा नाहमन्या देवताः प्रकर्षण ११. अयोनिसम्बन्धा ये ज्ञातयस्त इह ज्ञास स्तौमीत्यर्थः Sk.
For Private and Personal Use Only