SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.109.2. ] अन्नमिच्छन्तीमत्रप्रवणाम्। धियं कर्म । करोमि । ५५२ * अभ॑वं॒ हि भ॑रि॒दाव॑त्त॒रा वा॑ विजा॑मा॒तुरु॒त वा॑ घा स्या॒लात् । अधा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑नो॒ स्तोमे॑ जनयामि॒ नव्य॑म् ॥२॥ १. हविर्लक्षणेनानेन तद्वतीम् । हविस्संयुक्तामित्यर्थः Sk. H अश्रवं हि। अश्रौषम्। हि। बहुदायितरौ । वाम् । “विजामातुरधस्ताज्जामातुः । विजामातेति शश्वद् दाक्षिणात्याः क्रीतापतिमाचक्षतेऽसुसमाप्तगुण इव वरोऽभिप्रेतः । अपि च स्यालात् ।” स्यं शूर्वं तस्माद्यो लाजानावपति स स्यालः स भगिनीप्रीत्यर्थ बहुतरं प्रयच्छति तस्मादपि। अथ। सोमस्य। प्रदानेन। युवाभ्याम् । इन्द्राग्नी ! स्तोमम् । जनयामि । नवतरम् । ह १२ ૧૫ १७ २. ध्यानेन निष्पन्नां स्तुतिम् Sy. स्तुतिं कर्म यागलक्षणं वा । यागं स्तुतिं वेत्यर्थः Sk. ३. अकार्षम् Sy. कृतवान् वा Sk. * भू॒रि॒दाव॑त्तरा । PP. ४. अश्रौषं हि बहुदातृतरौ वाम् । विजामातुः। असुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणात्याः क्रीतापतिमाचक्षते । असुसमाप्त इव वरोऽभिप्रेतः । जामाता । जा अपत्यम् । तनिर्माता । उत वा धा स्यालात् । अपिच स्यालात् । स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः । स्यं शूर्पं स्यतेः । शूर्पमशनपवनम् । शृणातेर्वा । अथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि ( नव्यं) नवतरम् N. 6. 9. ५. हिशब्दो यस्मादर्थे । यस्मादहम् Sk. ६. बहुधनस्य दातारौ Sy. बहुना धनस्य दातारौ Sk. ७. वयमपि जा० M. Acharya Shri Kailassagarsuri Gyanmandir श्रुताभिरूप्यादिभिर्गुणैर्विहीनो जामाता यथा कन्यावते बहु धनं प्रयच्छति कन्या [ १.७.२८.२. लाभार्थं ततोऽप्यतिशयेन दाताराविन्द्राग्नी इत्यर्थः Sy. जामातृशब्दोऽत्र तद्गुणोपलक्षणार्थो द्रष्टव्यः । धनवत्ताव्यतिरिक्ताः कुलीनत्वादयः । विगता जामातृगुणा यस्य स विजामाता कीतापतिरुच्यते । स हि faगुणत्वाद् धनेनोपप्रलोभयन्नतिशयेन बहु ददाति । ततो युवां बहुवातृतरौ Sk. ८. ०तुरमस्ताज्जा० P. ०तुरः समाप्ताज्जा० M. ε. Cf. N. 6. 9. V. M. reads अधस्तात् for असुसमाप्तात् of the N., adds गुणः to असुसमाप्त and omits the words जामाता •• स्यालात् of N. between अभिप्रेतः and अपि । स्यं शूपं and लाजानावपति and the whole line अथ सोमस्य ... नवतरम् occur in N. १०. स्या शूर्पः P. ११. जालाना० P. १२. स्यागः M. For Private and Personal Use Only १३. बहतु M. १४. युष्मदर्थम् Sk. १५. स्तोमं च करोमीत्यर्थः Sk. १६. अन्यैरकृतपूर्वम् Sk. १७. V. Mādhava ignores घ
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy