________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.२८.३. ]
[ I.109.3. मा च्छैन रश्मीरित नाधमानाः पितॄणां शक्तीरेनुयच्छमानाः । इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥३॥
मा च्छेछ। इन्द्राग्नी ! इत्थम् । याचमानाः । पितृणाम् । बलानि । पितृपितामहादिवदनुक्रमेण वयमपि नियच्छन्तः। रश्मीन् पुत्रान् । मा। छेनेति पुत्रानाशास्ते। इन्द्राग्निभ्याम् । अन्य के देवम् । ग्रावाणाः। मदन्ति । तौ। हि शत्रूणां मादयितारौ। सोमाभिषव
१६ ०१: धिषणायाः। समीपे भवतः।
साधन
* रश्मीन् । इति। PP.
८. इन्द्राग्निभ्यामर्थाय Sk. ६. न्यः M. + हि। अद्री इति । PP.
१०. कं सुखं यथा भवति तथा Sy. १. यावमा० M.
कमिति पदपूरणः Sk. इन्द्राग्न्योः सकाशात् तथाविधान पुत्रादीन् । ११. सेक्तारः पुत्रोत्पादनसमर्थाः सपत्नीका याचमानाः Sy. सर्वदा यागक्रियां इत्यर्थः। एवम्भूता यजमानाः Sy. प्रार्थयमाना इत्यर्थः Sk.
वर्षितारः सोमस्य। इन्द्राग्निभ्यां सोम२. पितृ M.
स्य दातारः Sk. ३. शक्त्युत्पादकान् वीर्योत्पादकांस्तान् | १२. स्तुवन्ति Sy. स्तुवन्तीन्द्राग्नी Sk. पुत्रादीन Sy.
१३. यस्मात् ... यद्वा। निपातानामनेकार्थपितृणां च सम्बन्धीनि प्रजोत्पत्यादीनि त्वाद् । हिशब्दो यदेत्यर्थः Sy. कर्माणि Sk.
१४. शत्रूनादृणन्तौ हिंसन्तौ विदारयन्तौ ४. अनुबध्नन्तः। प्रजोत्पत्यादिकर्मसन्ताना- ताविन्द्राग्नी Sy. आदरयितारौ Sk. विच्छेदार्थमित्यर्थः Sk.
१५. सोमभि० P. ५. रश्मिशब्दो रज्जुवाची। यथा रश्मयो | १६. स्तुत्याः Sy.
दीर्घा अविच्छिन्ना भवन्ति, एवम- स्तुतिलक्षणाया वाचः। तथा तथा स्तोविच्छिन्नान् पुत्रपौत्रादीन् Sy.
तृणामुपकुरुतं यथा यथैनौ स्तोतार ६. पुत्रा M.
आद्रियन्त इत्यर्थः Sk. ७. ०दमे • P.
| १७. ०पो M. मा विच्छिन्नान् कुर्मेति ? (कुर्म इति) उपगम्य ब्राह्मणा देवा वा यत्र तिष्ठन्ति बुद्धया Sy.
स उपस्थो यज्ञः Sk. य एते सर्वयजमानानां यागनिष्पत्त्यर्थ | १८. तस्मात्तत्सान्निध्याय स्तुवन्तीति भावः। प्रकाशं कुर्वन्त्येतान् मा छन माऽऽ- ... यदा ताविन्द्राग्नी उद्दिश्याद्री त्मनि विच्छिदाम रश्मीन्। कः । अभिषवसाधनभूता ग्रावाणो धिषणाया पुना रश्मीनां विच्छेदः। यदथं ते प्रकाशं उपस्थे। धिषणा अधिषवणचर्म । कुर्वन्ति तस्य यागस्य क्रियाघातं माका- तस्योपरिष्टादिन्द्राग्न्यर्थं सोममभिषुर्षम्। सततयागादहं सुयागान् कुर्या- भवन्ति । तदा तदा यजमानाः स्तुवन्तीति मित्यर्थः Sk.
योजनीयम् Sy.
For Private and Personal Use Only