________________
Shri Mahavir Jain Aradhana Kendra
I. 109.5. ]
www.kobatirth.org
[ १.७.२८.५.
8
'धिषणासि पर्वती' 'धिषणासि पार्वतेयी' इति यजुषी भवतः । हविर्यज्ञस्य सोमयज्ञ
と
समीपे भवत इति ।
५५४
•
साम्यं ते सम्पादयतः। तयोर्दृष्टो धिषणाशब्दः । अपिवा कमन्यं यजमानाः स्तुवन्ति । तौ हि स्तुतेः
यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॑येन्द्रा॑नो॒ सोम॑मुश॒ती सु॑नोत ।
*
ताव॑श्विना भद्रहस्ता सु॒पाणी॒ आ धा॑वर्त॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ॥४॥
Acharya Shri Kailassagarsuri Gyanmandir
१३
युवाभ्यां देवी । युवयोः । मदाय । श्रद्धधाना । धिषणा । सोमम् । अभिषुणोति । तौ।
96
१७
१३
१६
अश्ववन्तौ। भजनीयबाहू। कल्याणपाणी । भवदीयेन मधुना । आगच्छतम् । तदस्मिन्नभिषूयमाणे सोमे सम्पर्चयतमिति ।
यु॒वामि॑न्द्रानो॒ वसु॑नो विभा॒गे त॒वस्त॑मा॒ शुश्रव वृ॒त्र॒हत्ये॑ । तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथा॑ सु॒तस्य॑ ॥५॥
१. धिषवणा० P. २. पर्वत्या P. D. M.
३. पर्व ० P. यजु० १-१६ Y. of P. D. ५. हर्ष ० P. ६. ०० P. ७. अविपा D. ८. स्तुवतः M. 8 भवति M. * सुपाणी इति सुपाणी । PP.
२३
३४
२५
युवामिन्द्राग्नी। युवाम्। इन्द्राग्नी ! सङ्ग्रामे । बलवन्तौ । वसुनः । विभाग उद्युक्त
१०. अग्नी P. D. M.
१२. युवां कामयमाना Sy.
तांस्तानभिप्रेतानर्थान् कामयमाना Sk. १३. मन्त्ररूपा वाक् । यद्वा । धिषणा अधिषवणचर्म Sy. स्तोत्री अस्मदीया वाक् Sk. १४. सोऽयम् M.
द्योतमानं तद् युवयोर्मदं कामयमानं सत् सोममभिषुणोति । ग्रावभिस्तस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम् Sy. १५. यच्च देवनकामनाभिषवेष्वात्मनः कर्तृत्वं तदिदं कारणभूतायां वाच्युपचर्यते । ययोर्युवयोर्मदार्थमहं स्तुतिलक्षणया वाचा तांस्तानभिप्रेतान् उशन् सोममभिषुणोमीत्यर्थः Sk. १६. शोभनदोर्दण्डt Sy. मङ्गलहस्ता
११. हर्षाय Sy.
वित्यर्थः Sk.
१६.
१७. मणिबन्धादूर्ध्वभागः पाणिः । शोभनपाणी Sy. शोभनहस्तौ । सुरूपहस्तावित्यर्थः Sk. १८. उदकेषु वर्तमानेन ... माधुर्योपेतेन सारांशेन Sy. मधुस्वादेन सोमेन Sk. शीघ्रम् Sy. २०. अस्मदीयं सोमं संयोजयतम् । यद्वाऽप्सु वसतीवरीषु धुना माधुर्य संयोजयतम् Sy. सम्पर्कयत ? (संपर्चयतम् ) मात्मानमप्सु । तृतीयार्थे सप्तमी । ... • अद्भिः संस्तुतेन । मधुरं सोममद्भिः संस्तुतं पिबतमित्यर्थः Sk. २१. V. Mādhava ignores देवी । इन्द्राग्नी । अप्सु । + चर्षणी इति । PP. २२. वृत्रासुरस्य हनने Sy. वृत्रहनने Sk.
२३. अतिशयेन बलिनौ प्रवृद्धतमौ वा Sy. २४. धनस्य Sy; Sk.
२५. स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ ... विभागे । भज सेवायाम् Sy.
For Private and Personal Use Only