________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५५
१.७.२६.२. ]
[ I.109.7. अहमश्रौषम् । अस्मिन् । यज्ञे। तौ। स्तीर्णे बर्हिषि । आसद्य। यज्ञे द्रष्टारी । प्रकर्षेण । माद्यतम् । सोमेन।
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च । प्र सिन्धुभ्यः प्र गिरिभ्यौ महित्वा प्रेन्द्राग्री विश्वा भुवनात्य॒न्या ॥६॥
प्र चर्षणिभ्यः। असुराणां सङ्गामाह्वानेषु । तत्रत्येभ्यः सर्वेभ्योऽपि मनुष्येभ्यो बलेनातिरिक्तौ भवतः। एवं पृथिव्यादिभ्योऽपि युवयोर्बलमतिरिक्तम्। महत्त्वेन। प्ररिरिचाथे । इन्द्राग्नी! सर्वाण्येव। अन्यानि। भुवनानि। उक्तेभ्यो यद्यन्यानि सन्ति तानि चेति समानार्थमतिं दृष्ट्वा प्रो निवर्तत इति ।
आ भरत शिक्षतं वज्रबाहू अस्माँ इन्द्रानी अवतुं शचीभिः । हमे नु ते रश्मयः सूर्यस्य॒ येभिः सपत्वं पितरौ न आसन् ॥७॥
आ भरतम्। आभरतं धनान्याहृत्य चास्मभ्यम्। प्रयच्छतम् । आयुधहस्तौ। अस्मान् । इन्द्राग्नी। रक्षतम्। कर्मभिः। इमे। खलु। ते। रश्मयः। सूर्यस्य। यैरिन्द्राग्न्योः स्वभूतैः ।
१
.
१२
१. भनं स्तोतृभ्यो विभजतोर्युवयोर्ये प्रतिबन्ध इत्यर्थः । अत्रोपसर्गवशाद्धातुः स्वाभिधेय
वर्तन्ते तान् बलेन हन्तुमतिशयेन समर्थी | विपरीतमर्थमाचष्टे यथा प्रस्मरणं युवामहं शुश्रावेत्यर्थः Sk.
प्रस्थानमिति Sy. मनुष्यनाम वा चर्षणीशब्दः। अथवा | ६. तत्रत्रेभ्यः P. विचर्षणिर्विश्वचर्षणिरिति पश्यतिकर्मसु । ७. ०त्वे० P. D. M. पाठाद् द्रष्टुशब्दपर्यायः। मनुष्याकारौ | + वज्रबाहू इति वज्रबाहू। PP.
व्रष्टारौ वा सर्वार्थानाम् Sk. ८. शिक्षतम्, अस्मभ्यं दत्तम्। शिक्षति३. प्रकर्षण तृप्तौ भवतम् Sy.
निकर्मा Sy. तर्पयेथामात्मानम् Sk.
९. शचीभिः। कर्मनामैतत्। आत्मीयैः ४. षष्ठीश्रुतेकदेशेनेति शेषः। ... सुतस्य कर्मभिः Sy. सोमस्य वैकदेशेन स्वांशलक्षणेन पालनाख्यः Sk.
| १०. सूर्यात्मन इन्द्रस्य येभी रश्मिभिर्येर* रिरिचाथे इति। PP.
र्चिभिः Sy. ५. सङ्गामेषु रक्षणार्थमाह्वानेषु।... प्ररि- | ११. ग्न्यो P.
रिचाथे, अतिरिच्येथे सर्वाधिको भवथ | १२. ०तेः P.
Sk.
For Private and Personal Use Only