________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५६
I.IIO.I. ]
[ १.७.३०.१ अस्माकम् । पितरः। ऐक्यं गताः । अङ्गिरसः सूर्यरश्मिभिराप्याययन्त इति ।
पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरैषु ।। तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
पुरंदरा। असुरपुराणां दारयितारौ । धनानि प्रयच्छतम् । वज्रहस्तौ। अस्मान् । इन्द्राग्नी ! रक्षतं च। सङ्गामेषु। तन्न इति ।
III. ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र इह विश्वदैव्यः स्वाहाकृतस्य समु तृष्णुत ऋभवः ॥१॥ ततं मे अपः। ततम्। मे। कर्म। तत् । एव। पुनः। तायते। स्वादुतमा । स्तुतिश्च ।
१. पूर्वपुरुषाः Sy. अङ्गिरसः Sk. ३. सूर्य र० M. २. ए. D.
४. न्तेति M. सहप्राप्तव्यं स्थानमासन् ब्रह्मलोक- | ५. ०राः M. मगच्छन्। अचिरादिमार्गेण हि ब्रह्म- ६. स्मां P. ०स्म D. लोकमुपासका गच्छन्ति। ... ७. Ms. D. puts the figure यद्वा येभी रश्मिभिः सपित्वं समवेत- ॥१०९॥ here to indicate the त्वमध्यगच्छन्। ते रश्मय इमे वि- end of one hundred and वानीमस्माभिर्दृश्यमाना एत एव ninth hymn. No such numखलु। सूर्यात्मन इन्द्रस्य ये रश्मयस्त ber is given in P. and M. एवाग्नेपि। • • • तस्मात् सूर्यस्य * पुनरिति PP. रश्मीनां स्तवनेनेन्द्राग्न्योरुभयोरपि ८. अवः P. स्तुतिः सिद्धा Sy.
६. विस्तारितं, बहुशः पूर्वमनुष्ठितम् सहपानम्। . . . अङ्गिरसो हि देवानां ... तनु विस्तारे Sy. सखायः। तेषां सखित्वाद्रश्मि- विस्तार्यते, अनुष्ठीयत इत्यर्थः Sy. भिरन्यश्च देवैः सहोपपन्नं सहपानम्। पूर्वस्मिन् काले विततम् Sk. कथं पुनरस्यार्धर्चस्य पूर्वेण सहक- १०. तत, P. वाक्यता। अभिजन्मप्रदर्शनेन। एत- ११. Omitted by P. दुक्तं भवति। ये रश्मिभिः सह पानं अग्निष्टोमादिरूपम् Sy. यज्ञाख्यम् Sk. प्राप्ता अङ्गिरसस्ते नः पितरः। तेन | | १२. पूर्वस्मिंश्च काल इदानीं चाहं यष्टेत्यर्थः विशिष्टाभिजनोपेतत्वादन्नदानपालनारे
Sk. वयम्। अतोऽस्मभ्यं दत्तं पालयतं १३. अतिशयेन प्रीतिकरी Sy. चास्मानिति Sk.
मनसः प्रीतिकरीत्यर्थः Sk.
For Private and Personal Use Only