SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५६ I.IIO.I. ] [ १.७.३०.१ अस्माकम् । पितरः। ऐक्यं गताः । अङ्गिरसः सूर्यरश्मिभिराप्याययन्त इति । पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरैषु ।। तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥ पुरंदरा। असुरपुराणां दारयितारौ । धनानि प्रयच्छतम् । वज्रहस्तौ। अस्मान् । इन्द्राग्नी ! रक्षतं च। सङ्गामेषु। तन्न इति । III. ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र इह विश्वदैव्यः स्वाहाकृतस्य समु तृष्णुत ऋभवः ॥१॥ ततं मे अपः। ततम्। मे। कर्म। तत् । एव। पुनः। तायते। स्वादुतमा । स्तुतिश्च । १. पूर्वपुरुषाः Sy. अङ्गिरसः Sk. ३. सूर्य र० M. २. ए. D. ४. न्तेति M. सहप्राप्तव्यं स्थानमासन् ब्रह्मलोक- | ५. ०राः M. मगच्छन्। अचिरादिमार्गेण हि ब्रह्म- ६. स्मां P. ०स्म D. लोकमुपासका गच्छन्ति। ... ७. Ms. D. puts the figure यद्वा येभी रश्मिभिः सपित्वं समवेत- ॥१०९॥ here to indicate the त्वमध्यगच्छन्। ते रश्मय इमे वि- end of one hundred and वानीमस्माभिर्दृश्यमाना एत एव ninth hymn. No such numखलु। सूर्यात्मन इन्द्रस्य ये रश्मयस्त ber is given in P. and M. एवाग्नेपि। • • • तस्मात् सूर्यस्य * पुनरिति PP. रश्मीनां स्तवनेनेन्द्राग्न्योरुभयोरपि ८. अवः P. स्तुतिः सिद्धा Sy. ६. विस्तारितं, बहुशः पूर्वमनुष्ठितम् सहपानम्। . . . अङ्गिरसो हि देवानां ... तनु विस्तारे Sy. सखायः। तेषां सखित्वाद्रश्मि- विस्तार्यते, अनुष्ठीयत इत्यर्थः Sy. भिरन्यश्च देवैः सहोपपन्नं सहपानम्। पूर्वस्मिन् काले विततम् Sk. कथं पुनरस्यार्धर्चस्य पूर्वेण सहक- १०. तत, P. वाक्यता। अभिजन्मप्रदर्शनेन। एत- ११. Omitted by P. दुक्तं भवति। ये रश्मिभिः सह पानं अग्निष्टोमादिरूपम् Sy. यज्ञाख्यम् Sk. प्राप्ता अङ्गिरसस्ते नः पितरः। तेन | | १२. पूर्वस्मिंश्च काल इदानीं चाहं यष्टेत्यर्थः विशिष्टाभिजनोपेतत्वादन्नदानपालनारे Sk. वयम्। अतोऽस्मभ्यं दत्तं पालयतं १३. अतिशयेन प्रीतिकरी Sy. चास्मानिति Sk. मनसः प्रीतिकरीत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy