________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.३०.२. ]
[ I.II0.2. स्तुत्याय ऋभूणां गाय । शस्यते । अपि चायम् । समुद्रसदृशः । विश्वदेव्यः सोमः । इह सुतः । तेन हुतेन। ऋभवः ! सन्तृप्यत।
आभोगय प्र यदिच्छन्तु ऐतनापाकाः प्राञ्चो मम के चिदापर्यः । सौधन्वनासवरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥२॥
आभोगयम् । सौधन्वना आङ्गिरसस्य पुत्रत्वाद् ऋभव आङ्गिरसस्य कुत्सस्य। पुरातनाः । के। चन। ज्ञातयो भवन्ति । अपक्तव्यप्रज्ञाः। आभोगयमाभोग्यमकारलोपाभावश्छान्दसो यज्ञे सोमम् । इच्छन्तः। तपश्चरणाय यदा यूयमपक्तव्यप्रज्ञा गतवन्तस्तदा सुधन्वनः पुत्रा ऋभवः ।
98
तपश्चरणस्य। महत्तया। अमृतप्रद
तपसोऽन्ते
षां प्रदातव्यमिति
प्रार्थितस्य। गृहम्। अगच्छत । ततः कथमभूदित्याह-'तत्सविता' इति ।'
१. गताय P.
१०. तेन च P. D. केन च M. २. पठ्यते Sy.
११. अवक्त० P. D. M. तस्मै स्तुतिरुच्यत इत्यर्थः Sk. १२. आभोगयम् उपभोग्यं सोमं... आ सम३. समुन्दनशील: Sy.
न्ताद्भोग आभोगः। तदर्ह आभोगयः Sy. अत्यन्तप्रभूतः सोमः Sk.
आभोगः सम्भोग इति पर्यायौ। ४. सर्वेभ्यो देवेभ्यो पर्याप्तो यथा भवति आभोग एवाभोगयः। . . . देवैस्सह तथा सम्पादितः Sy.
सम्भोगमिच्छन्तः। यज्ञियत्वं प्रार्थयमाना सर्वदेवयोग्यभूतः। सम्यक् स्तुतश्चे- इत्यर्थः Sk. त्यर्थः Sk.
१३. ०मवक्त P. D. M. ५. अस्मिन् यागे Sy.
अत्यन्तपरिपक्वप्रज्ञा इत्यर्थः Sk. ६. हतेन M. स्वाहाकृतस्य स्वाहाकारे- १४. प्रजापतेः सकाशं गताः स्थ Sk.
णाग्नौ प्रक्षिप्तस्य सोमस्य पानेन Sy. | १५. समुपाजितस्य Sy. ७. V. Madhava ignores उ १६. एकचमसस्य चतुष्टयकरणादेव स्वस्य * आऽभोगयम्। PP.
चरितस्य Sk.
१७. बहुत्वेन Sy. + एतन। अपाकाः। PP.
१८. ०तत्वप्त० M. # भूमना। अगच्छत। PP.
हवींषि दत्तवतः Sy. ८. आङ्गिरसस्य पुत्रत्वाद् ऋभवः omit- यज्ञियत्वमातिथ्यं वा युष्मभ्यं दत्तवतः ted by M.
Sk. १६. सोमाभिषवं कुर्वतो ६. प्रगन्तारो देवान् यज्ञान् वा प्रति प्रक- यजमानस्य सम्बन्धि Sy.
र्षेण वा पूजयितारो देवानां स्वयं वा | २०. अवगच्छत P. पूज्याः Sk.
२१. V. Madhava ignores प्र
For Private and Personal Use Only