SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.IIO.4.] ५५८ [ १.७.३०.४. तत्सविता वोऽमृतृत्वमासुवदोह्यं यच्छ्वयन्त ऐतन । त्यं चिंचमसमसुरस्य भक्षण मेकं सन्तमकृणुता चतुर्वयम् ॥३॥ तदा। सविता। युष्माकम् । अमृतत्वम् । प्रायच्छत् । यदा । गृहितुमशक्यं सवितारम् । अन्नमिच्छन्तः । गतवन्तः। तम्। च। चमसम् । सोमस्य । भक्षणम् । एकम् । सन्तम् । अकृणुत । चतुर्म्यहम् । विष्ट्वी शमी तरणित्वेन वाघतो मासः सन्तौ अमृतृत्वमानशुः । सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥४॥ विष्ट्वो शमी । कृत्वा । कर्माणि। क्षिप्रत्वेन । वोढारः। मरणधर्माणः । सन्तः । अमृतत्वम् । * आ। असुवत्। PP. वेतिर्गत्यर्थः। चतुर्गतिः। एकस्माच्चम१. सर्वस्य प्रेरको देवः Sy. सात् तदविनाशेन चतुरश्चमसान् कृत२. ०तम् P.D. देवत्वम् Sy; Sk.. वन्तः स्थेत्यर्थः Sk. १२. वीष्ट्वी M. ३. आभिमुख्येन प्रेरितवान् दत्तवानित्यर्थः यद्यप्येतत्कर्मनाम तथाप्यत्र क्रियापरम् । Sy. अनुज्ञातवान् Sk. व्याप्य कृत्वेत्यर्थः Sy. ऋभव उरु ४. सर्वैर्दृश्यमानम् Sy. भान्तीति वा। ऋतेन भान्तीति वा। __ अत्यन्ततेजस्वित्वात् Sk. ऋतेन भवन्तीति वा। तेषामेषा भवति ५. अपेक्षितं सोमपानं विज्ञापयन्तः सन्तःSy. . . • कृत्वा कर्माणि क्षिप्रत्वेन । हविर्लक्षणमातिथ्यसम्बन्धि वाऽग्नम् Sk. वोळहारो मेधाविनो वा। मर्तासः सन्तो६. आगच्छत। तदानीमिति पूर्वेणान्वयः Sy. ऽमृतत्वमानशिरे। सौधन्वना ऋभवः यदातिथ्यमनुभवितुं सवितुर्ग्रहं गता । सूरख्याना वा। सूरप्रज्ञा वा। संवत्सरे इत्यर्थः Sk. समपृच्यन्त (धीतिभिः) कर्मभिः। ७. तच्छब्दसमानार्थत्यच्छन्दश्रुतेः ... यच्छ- ऋभुर्विभ्वा वाज इति सुधन्वन आ ब्दोऽध्याहर्तव्यः । ... यो देवैः प्रहितो- ङ्गिरस्य त्रयः पुत्रा बभूवुः। तेषां प्रथमोऽग्निरेकं चमसं चतुर इत्येवमुपन्यस्तवान्। तमाभ्यां बहुवनिगमा भवन्ति न तम् Sk. ८. असुरस्य त्वष्टुः मध्यमेन। तदेतदभोश्च बहुवचनेन सम्बन्धिनम् । तेन निर्मितमित्यर्थः Sy. | चमसस्य च संस्तवेन बहूनि दशतयोषु असुरिति प्राणनाम। तद्वानसुर कोऽसौ। सूक्तानि भवन्ति N. II.I5,16. त्वष्टा। ... प्राणवतस्त्वष्टः Sk. १३. यागदानादीनि कर्माण्यन्यान्यपि Sy. ६. सोमपानसाधनम् Sy. एकचमसचतुष्टयकरणादीनि Sk. १०. असहायमेव।... सृष्टयादौ त्वष्टा कृतं १४. वाघतः। ऋत्विङ्नामैतत्। अत्र च चमसं होतृचमसादिमुख्यचमसचतुष्टय- सामर्थ्यात्तद्वन्तो लक्ष्यन्ते। ऋत्विग्भि रूपेण ऋभवः कृतवन्त इत्यर्थः Sy. रुपेता ऋभवः Sy. ऋत्विग्वन्तः। यष्टार ११. सम् P. इत्यर्थः Sk. १५. देवत्वम् Sy; Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy