________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५६
१.७.३०.५. ]
[ I.II0.5. आनशिरे। सौधन्वनाः। ऋभवः। सूक्ष्मदर्शनाः। संवत्सरे। देवैः। सङ्गता आसन् । चमसव्यूहादिभिः । कर्मभिर्ऋभूणामादित्यरश्मिभिरैक्यम् “अगोह्यस्य॒ यदसस्तना" इत्यस्यामुक्तमिति।
क्षेत्रमिव वि ममुस्तैर्जनेन एक पात्रमृभो जेहमानम् । उपस्तुता उपमं नाधमाना अमत्र्येषु श्रव इच्छमानाः ॥५॥ क्षेत्रमिव । मानदण्डेन भूमिमिव । शस्त्रेण विकर्तनाथं हस्ताद्धस्ते । सञ्चरमाणम् । एकम् ।
१३
पात्रम। विविधम। कृतवन्तः। समीपस्तताः। देवानां समीपम। कामयमान
इच्छमानाः ।
१. कृतः कर्मभिर्लेभिरे Sy.
होमक्रियां प्रति प्रयतमानम् Sy. २. सध० P.
चतुर्धा गतम्। चतुष्ट्वं प्रतिपद्यमानन्वानाः M.
मित्यर्थः Sk. सुधन्वनः पुत्राः Sy.
१३. पानसाधनं त्वष्टा निर्मितं चमसम् Sy. ३. सूर्यसमानप्रकाशाः सूर्यसदृशज्ञाना वा १४. विशेषेण मानं कृतवन्तः Sy.
Sy. सूर्यसमानदर्शनाः। सूर्यवत्तेज- विमितवन्त इत्यर्थः Sk. स्विनः प्रज्ञावन्तो वेत्यर्थः Sk. | १५. ०पस्तता P. समेपस्तुता D. समीप... ४. संवत्स M.
स्तुता M. संवत्सरावयवभूते वसन्तादिकालेऽनु- समीपस्थैर्ऋषिभिः स्तुताः Sy. ष्ठेयः Sy.
सर्वस्तोतृभिः संस्तुताः Sk. ५. अग्निष्टोमादिकर्मभिः Sy. १६. सर्वेषामुपमानभूतं प्रशस्तं सोमलक्षण६. हविर्भागार्हा बभूवुरित्यर्थः Sy.
मन्नं याचमानाः Sy. ____ सर्वयज्ञेषु भागार्हत्वं प्राप्ता इत्यर्थः Sk. १७. सनिकृष्टत्वं प्रार्थयमानाः। कस्य ? ७. आसज० M.
सामाद्देवानाम् । देवेष्वन्तर्गतिमिच्छन्त ८. संवत्सरे यावन्ति कर्माणि यज्ञाख्यानि इत्यर्थः Sk. तैस्सर्वेःSk.
१८. हविर्लक्षणमन्नम् Sy; Sk. ६. RV. I. 161. II.
१९. Strictly grammatically the १०. ० भुक्त० M.
form should be इच्छन्तः। Sy. * तेजनेन। PP.
defends the use of the ११. चमसचतुष्टयरूपेण Sy.
Atmanepada here: व्यत्ययेनानिशितेन । केन ? सामर्थ्याद् व्यथनेन ।
त्मनेपदम्। ... अथवा तेजनशब्दस्तेजःपर्यायः। स्वेन देवैः सह सोमपानं कामयमानास्तल्लातेजसा Sk.
भाय चतुरश्चमसानकार्षरित्यर्थः Sy. १२. ०चार० P.
| २०. V. Madhava ignores ऋभवः
क
For Private and Personal Use Only