________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.110.7. ]
५६०
[ १.७.३१.२.
आ म॑नी॒षाम॒न्तरिक्षस्य॒ नृभ्य॑ः स्रुचेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ । त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ॠभवो॒ वाज॑मरुहन्दि॒वो रज॑ः ॥ ६ ॥
आ मनीषाम् । यथा स्रुचा । घृतमाजुह्वत्येवं वयम् । अन्तरिक्षस्य । नेतृभ्यो मध्यमस्थानपठितेभ्यः। स्तुतिम्। कुर्मः। प्रज्ञानेन । क्षिप्रत्वेन । ये । पितृभूतस्य । अस्य सवितुरमृतम् ।
१०
११
१२
१३
आस्वादितवन्तः। ते। दिवः । लोकात् । अन्नं सोमात्मकम् । अधिष्टितवन्तो देवेभ्यः सोमपीथं प्राप्ता इति ।
ऋ॒भुर्य॒ इन्द्र॒ शव॑सा॒ न॒वी॑यानृ॒व॒र्वाजे॑भि॒र्वसु॑भि॒र्वसु॑द॒दिः ।
*
यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒भि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वताम् ||७||
१४
१५
ऋभुः । ऋभुः । अस्मभ्यम् । बलेन सर्वदा । नवतरो भवति तथा । वासयितृभिः । वाजेभिः
1
१. यथा स्रुचा जुह्वा घृतं क्षरणशीलाज्योपेतं हविराजुहवाम । मर्यादायामाकारः। यथाशास्त्रं प्रयच्छाम Sy. २. आहवनीयादौ... प्रक्षिपेत् Sk. ३. यम् M.
४. तक्षस्य P.
Acharya Shri Kailassagarsuri Gyanmandir
सम्बन्धिभ्यः Sy. षष्ठी तेरत्र योग्यां सदृशीं वेत्यध्याहर्तव्यम् । अतिमहतोऽन्तरिक्षस्यापि योग्यां सदृशीं वा । अत्यन्तमहतीमित्यर्थः Sk. ५. यज्ञस्य ।... ऋभवो हि यज्ञस्य नेतारः । तेन हि ते देवत्वं प्राप्ताः । यद्वाऽन्तरिक्षस्य लोकस्य नेतृभ्यः Sy. मनुष्याणामृभूणामर्थाय । मनुष्यानृभून् स्तोतुमित्यर्थः Sk.
६. उच्चारयामेत्येतदाशास्महे Sk. ७. तरणकौशलानि Sy.
८. सर्वस्य जगतः पालकस्य Sy. पालयितुर्वा Sk.
E. स्वभूतम् Sk.
१०. सूर्यरश्मिभूताः सन्तः प्रापुः Sy. सश्चतिर्गतिकर्मा |
अधिगतवन्तः ।
लब्धवन्त इत्यर्थः Sk.
११. द्योतमानस्य स्वर्गाख्यस्य लोकस्य सम्ब
न्धिनम् Sy. १२. आतिथ्यसम्बन्धि Sk.
१३. यागदानादिभिः कर्मभिरन्यैश्च देवोक्तैश्चमसचतुष्टयकरणादिकैः प्राप्नुवन् Sy. आरूढवन्तश्च दिवोऽवयवभूतं रजो लोकम् । देवलोकं चारूढवन्त इत्यर्थः Sk. * प्रिये । अभि । PP. १४. ०भुं न M.
१५. अस्माकम् Sy.
१६. सामर्थ्यलक्षणेन । यदस्माकं स्तुतिकरणसामर्थ्य तेन सर्वेण Sk.
१७. नवकरो M.
प्रशस्ततरः । ऋभुर्नोऽस्माकमिन्द्रः परमे - श्वरः । अस्माकं रक्षक इत्यर्थः । यद्वाइन्द्र एवं प्रसङ्गाद् उरु भातीति नेरुक्तव्युत्पत्त्या ऋभुरिति स्तूयते Sy. अतिशयेन स्तुत्यः Sk. १८. निवासहेतुभिर्धनंश्च Sy. १६. अस्मभ्यं दातव्यैरन्नैः Sy.
अन्यतरवचनेनापि वाजशब्देनात्र साहचर्याद्वाजो विभ्वा चोच्येते । व्यत्ययेन च द्विवचनस्य स्थाने बहुवचनम् । वाजविभ्वाभ्याम् Sk.
For Private and Personal Use Only