SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.७.३१.४. ] [I.II0.9. सह। वसूनाम् । दाता भवति, ऋभुर्विभ्वा वाज इति त्रय ऋभवस्तत्र प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति। युष्माकम्। ऋभवः । रक्षणेन प्रकाशकानाम्। प्रियेऽस्मिन् । दिवसे। अयजमानानाम् । सेना वयम् । अभिभवेम । निश्चमण ऋभवो गामपिशत सं वत्सेनासृजता मातरं पुनः । सौधन्वनासः स्वपस्ययो नरो जिवी युवाना पितराकृणोतन ॥८॥ निश्चर्मणः। कस्यचिद् ऋषेर्धेन्वां मृतायां तस्याश्चर्म स न्यदधात्, अथ वत्सं रुदन्तं दृष्ट्वा ऋभूनस्तोत्, अथ ते तच्चर्मादाय काञ्चन धेनुं शिल्पकौशलेन कृत्वा बहिश्चर्मणा सन्धाय तपोमाहात्म्येन तां सप्राणां चक्रुः, अथ तेन वत्सेन पुनरपि तां मातरं समसृजन् निष्पिंशतिः सन्धानकर्मा । सौधन्वना! शोभनकर्मेच्छया नेतार:! जीर्णावात्मीयौ । पितरों। युवानी। कृणोतन । वाजेभिर्नो वाजसातावविढ्यभुमाँ इन्द्र चित्रमा दर्षि राधः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥६॥ वाजेभिर्नः। वाजेन भ्राता सहितैर्भवद्भिः सह। अस्मान्। सङ्गामे। रक्ष। २०२१ १. वसुभिश्च सह वसुः। अन्तर्णीतमत्वर्थ- | १२. संघन P. D. सङ्घटन० M. मेतत्। धनवान् । ददिः स्तोतृभ्यो यष्ट- १३. ०ना P. ०न: D. सौधनन्वाः M. भ्यश्च साधु दाता। किम् ? सामर्थ्यात् सुधन्वन आङ्गिरसस्य पुत्राः! Sy. सर्वानभिप्रेतानर्थान। अथवा वसरिति । १४. यागदानाद्याचरणेनेति यावत् Sy. व्यत्ययेन पुंल्लिङ्गता। वसु ददिर्धनं शोभनमपः कर्म यस्य स स्वपाः। तदि च्छा स्वपस्या। शोभनकर्मकारित्वनिमिदातेत्यर्थः Sk. २. Cf. N. II.16. त्तयशइच्छयेत्यर्थः Sk. १५. यज्ञस्य Sy. ३. तर्पणेन हेतुना। युष्मान् सोमेन तर्प मनुष्याः Sk. १६. वृद्धौ Sy. यन्त इत्यर्थः Sk. ४. निवसे P. यागदिवसे Sk. ५. ये युष्मान्न यजन्ते | १७. मातापितरौ Sy. १८. पुनर्योवनोपेतौ ऽस्मच्छत्रवस्तेषां स्वभूता इत्यर्थः Sk. sy. १६. यूयमकृढवम् Sy. ६. V. Madhava ignores इन्द्रः। | २०. वाजस्यान्नस्य सम्भजने निमित्तभूते सति वाजेभिरनेरविड्ढि अस्मान् व्याप्नुहि । * पुनरिति । PP. + जिवी इति । PP. ... यद्वा। वाजसातिरिति सझामनाम। + पितरा। अकृणोतन। वाजसातौ सङ्ग्रामे वाजेभिर्वेजनयुक्तै७. ऋषे धन्वा P. ८. ०धत् P. रश्वरविड्ढि अस्मान् रक्ष Sy. ६. च च० D. १०. गमितवन्तः स्थ वाजेभिरित्यन्यतरवचनेनापि वाजशब्देन तां गां मातरं पुनः Sk. ११. ०ति P. साहचर्यात् त्रयोऽप्युभव उच्यन्ते। पिशिरवयवे। अवयववती कृतवन्तः । वाजप्रभृतिभिः सह Sk. सर्वावयवोपेतामुत्पादयन्त इत्यर्थः Sk. | २१. भ; is suggested for भ्राता ur* ++94 ३६ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy