________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.१४.४. ]
५१३
[ I.102.4.
नाय सत्यत्वं श्रद्धातुम् । शीघ्रम्। चरतः। कमिति पूरणमिति ।
तं स्म। रथं मघवन्प्राव सातये जैत्र यं ते अनुमदाम संगमे ।
आजा ने इन्द्र मनसा पुरुष्टुत त्वायद्भयो मघवञ्छम यच्छ नः ॥३॥
तं स्मा रथम् । तम् । स्म। रथम् । मघवन् । प्रतिगच्छ धनम् । दातुम् । जैत्रम् । यम् । त्वदीयम् । वयं स्तुमः । सङ्गमे । सङ्ग्रामे । अस्मभ्यम् । बहुस्तुत ! त्वत्कामेभ्यः । सुखम् । प्रयच्छ। पुनर्नः पूरणम् ।
+
वयं जयेम त्वया युजा वृतमसाकमंशमुवा भरभरे । अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघव॒न्वृष्ण्या रुज ॥४॥ वयं जयेम। वयम्। जयेम । त्वया। सहायेन । अभिकाङ्कितं धनम्। अस्माकम्। अंश
३
.
१. वितर्तुरं परस्परव्यतिहारेण तरणं पुनः | ११. त्वदिवयं P.
पुनर्गमनं यथा भवति तथा Sy. | १२. वय P. वितर्तुरम्। त्वरतेस्तरतेर्वा यङ्लु- १३. वयमनु क्रमेण स्तुमः Sy. गन्तस्येदं रूपम् । विविधं त्वरितं तीणं अभिष्टवामेत्याशास्महे Sk. वा। अत्यन्तशीघ्रमत्यन्तद्रुतं चेत्यर्थः। | १४. शत्रुभिः सह Sy... सूर्याचन्द्रमसावस्मान् दर्शनोत्साहसुखार्थ- . प्राप्तौ सत्याम् । प्राप्तं सन्तमित्यर्थः Sk. महोरात्रप्रविभागं कर्तुं त्वत्प्रसादेनोदया- १५. सङ्ग्रामस्थानीये वा यज्ञे Sk.
स्तमयादिरूपेण गच्छत इत्यर्थः Sk.. १६. भ्यो P. अस्माकं स्वभूते Sk. २. वर्तेते। त्वमेव तद्रूपः सन् वर्तस १७. त्वात्का D. त्वां कामयमानेभ्यः Sy. इत्यर्थः Sy.
१८. गृहं वा Sk. ३. कं सुखाय च Sk.
१६. नोऽस्मभ्यम् Sk. * प्र। अव। PP.
२०. V. M. ignores इन्द्र । मनसा। ४. त P.
and मघवन् । ५. त P. तमेव Sy.
+ उत्। अव । PP. ६. स्मेति पदपूरणः Sk.
२१. वयम्। जयेम। omitted by M. ७. प्रेरय, वर्तय Sy.
२२. आवृण्वन्तं शत्रुम् Sy. ___ अस्मान् प्रति गमय Sk.
वृतम्। वर्ततेऽसाविति वृतं सेनोच्यते ८. धनान् M.
गमनस्वभावकत्वात्। वृतं शत्रुसेना६. अस्माकं धनलाभाय Sy.
मित्यर्थः Sk. सातये सम्भजनायास्माकम् Sk. | २३. शं P. सङ्ग्रामकारिसमुदायैकदेश१०. जयशीलम् Sy; Sk.
मस्मदीयमित्यर्थः Sk.
For Private and Personal Use Only