________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.102.2. ]
५१२
[ १.७.१४.२. तव बुद्धिः। यस्मात् । आगता । तमिन्द्रम् । युद्धापवर्गे । उपक्रमे। च। शत्रूणां सहनशीलम् । इन्द्रम् । देवाः। बलं दृष्ट्वा । अन्वमदन् । मरुतः।
अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्रमसोभिचः श्रद्धे कमिन्द्र चरतो वित
अस्य श्रवः। अस्य। कीर्तिम् । सप्त। नद्यः। धारयन्ति। द्यावाभूम्योः । अन्तरिक्षं च । दर्शनीयम् । रूपं धारयन्ति । अस्माकम् । सूर्याचन्द्रमसौ। इन्द्र ! प्रेरितो। अभिदर्शनाय। श्रद्धा
१. द्वितीयाथ षष्ठी। त्वाम् Sk. | ११. वृत्रहननेनेन्द्रस्य यद् वृष्टः प्रदातृत्वं २. ०द्धि D.
तत्प्रभूतजलोपेता नद्यः प्रकटयन्ती___ स्तुतिलक्षणा वाक् Sk.
त्यर्थः Sy. १२. द्यौश्च क्षामा च... ३. अक्ता संश्लिष्टासीत्। तस्मात्तव प्रियां | चावापृथिव्यौ Sy. द्यावापृथिव्यौ Sk. स्तुति करोमीत्यर्थः Sy.
१३. पृथिवीत्यन्तरिक्षनाम। अन्तरिक्ष यस्मात्पूर्वमप्यहमयं यजमानस्त्वां चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य ... स्तुतवानित्यर्थः Sk.
प्रकाशात्मकं रूपं धारयन्ति Sy. ४. उत्सवार्थमभिवृद्धयर्थम् Sy. १४. अस्य सूर्यात्मना वर्तमानस्येन्द्रस्य ... ५. धनानां वृष्ट्युदकानां वोत्पत्त्यर्थञ्च Sy. प्रकाशात्मकम् Sy. ६. अभिभवितारम् Sy.
शरीरवचनो वा वपुःशब्दः। दर्शनीयं सर्वजनसाधारण इन्द्रमहादिरुत्सवः। च रूपं शरीरं वा। अतिमहत्त्वादस्यप्रत्यात्मिकोऽभ्युदयः प्रसवः। तयोरुभ- न्द्रस्य कीर्ति वपुश्च गङ्गाद्याः सप्त योरपि तत्प्रतिबन्धकराणां शत्रूणामभि- नद्यस्त्रयश्च लोका धारयन्ति। अथवा भवितारं भवन्तमिन्द्रम् Sk.
वपुरित्युदकनाम। श्रव इत्यप्यन्ननाम। ७. कर्मसु दीव्यन्त ऋत्विजः Sy.
अन्नकारणत्वाच्चोदकमत्र श्रव इत्यच्यते। ८. स्तुतिभिः कीर्तितेन बलेन Sy.
अस्य स्वभूतमन्नकारणं वृष्टिलक्षणमुदकं ___ स्वेन बलेन Sk.
दर्शनीयं सप्त नद्यस्त्रयोऽपि लोका धार६. ०त्व० M.
यन्तीत्यर्थः Sk. अनुक्रमेण हर्ष प्रापयन् Sy. १५. ०ता P. अमदन तृप्यन्तु। अनु। . . . अनुशब्दः | १६. दर्श० P. द्रष्टव्यानां पदार्थानामाभिमुकर्मप्रवचनीयः। सहार्थश्च तृतीयार्थः । ख्येन प्रकाशनार्थम् Sy. प्रकाशाय Sk. . . . तेन सासहिना भवतेन्द्रेण सहे- १७. प्रधाना० M. त्यर्थः Sk.
श्रद्धार्थम्। चक्षुषा दृष्टे हि वस्तुनीदं * अस्मे इति । PP.
सत्यमिति श्रद्धोत्पद्यते Sy. १०. 'इमं मे गङ्गे' इत्यस्यामृचि प्राधान्येन श्रद्धतेरुत्साहकर्मण इदं रूपम्। अहो
प्रतिपादिता गङ्गाद्याः सप्तसङ्ख्याका | रात्रप्रविभागायत्तसम्यगाहारपरिणामनिनद्यः Sy. गङ्गाद्याः Sk.
मित्ताय चोत्साहाय च Sk.
For Private and Personal Use Only