________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.१४.१. ]
५११
[ I.102.I.
मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेनै । आ त्वा सुशिप हरयो वहन्तूशन्हुव्यानि प्रति नो जुषस्व ॥१०॥
मादयस्व। माद्य । अश्वैः सह। ये। तवाश्वाः स्वभूताः, सोमपानार्थम् । हनू । मोचय । विसृजस्व च। जिह्वोपजिविके। सुहनो ! त्वाम्। आवहन्तु। हरयः। कामयमानः । हव्यानि । अस्माकम् । प्रतिसेवस्व।"
मरुत्स्तोत्रस्य वृजनस्य गोपा व्यमिन्द्रेण सनुयाम वाज॑म् । तन्नों मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
मरुत्स्तोत्रस्य । मरुद्भिः सहितं स्तोत्रं यस्य । शत्रूणां छत्तुस्तस्य । गोप्याः । वयम् । तेन । अन्नम् । लभेमहीति।
I.102.
हमा ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे । तमुत्सवे च प्रसवे चे सासहिमिन्द्रं देवासः शर्वसामन्ननु ॥१॥ इमां ते धियम् । इदम् । ते । कर्म । प्रभरामि । महतः । महत् । अस्य कुत्सस्य। स्तोत्रे।
* शिप्रे इति । PP. +धेने इति । PP. सेनालक्षणस्येन्द्रस्य बलस्य Sk. १. तर्पयात्मानं तृप्य वा Sk.
१४. गौव्या P. M. गौप्या D. २. तयाश्वाः M.
इन्द्रेणानुगृह्यमाणा इत्यर्थः Sk. ३. हनु P. ह . . . M.
१५. पयं P. हविर्ल ? (भ)क्षणाय Sk. ४. विवृते | १६. V. Madhava ignores तत् । नः
कुरु Sy. विमुञ्च। प्रेरयेत्यर्थः Sk. etc. ५. वृजस्य P. D. पूजस्व M.
Ms. D. puts the figure प्रेरयेत्यर्थः Sk. शिप्रे हनू नासिके वा। 1180811 here to indicate the हनुहन्तेः। नासिका नसतेः...धेना end of one hundred and दधातेःN. 6. 17.
first hymn. No such number ६. रसास्वादनाय Sk. ७. सुफनो P. is given in P. and M.
शिप्रे हनू नासिके वेहोच्यते। ... | १७. स्तुतिम् Sy. शिरस्त्राणवचनो वेह शिप्राशब्दः। सुहनो स्तुतिलक्षणम्। स्तुतिमित्यर्थः Sk.
सुनस सुशिरस्त्राण वेत्यर्थः Sk. १८. प्रकर्षेण सम्पादयामि Sy. ८. अस्मदीयं यज्ञं प्रापयन्तु Sy.
प्रापयामि। उच्चारयामीत्यर्थः Sk. ६. ० व्यनि M. १०. मा उदासिष्ठाः Sy. १६. महतीमत्यन्तोत्कृष्टाम् Sy. महतीम् Sk. अस्मान अभिलषितफलप्रदानेन Sk. २०. मम स्तोतः Sv...
आत्मन एवायं ११. V. Madhava ignores इन्द्र। परोक्षरूपेण निर्देशः। अस्य कुत्साख्य१२. शत्रुणा M. १३. बलनामैतत्।।। स्यर्षेः। अस्य वा यजमानस्य Sk.
For Private and Personal Use Only