________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१०
I.TOI.9. ]
[ १.७.१३.३. यद्वा मरुत्वः परमे सुधस्थे यद्वात्मे वृजनै ग़दयाँसे । अत आ याह्यध्वरं नो अच्छो त्वाया हविश्वकमा सत्यराधः ॥८॥
यद्वा मरुत्वः। यदि। वा। मरुत्वः ! परमे। स्थाने दिवि। यत्। वा। अवमे। संघस्थे कस्मिश्चन युद्धे । माद्यसि । अतः। आयाहि । अस्माकम् । यज्ञम् । प्रति। त्वत्कामनया। हविः । चकृम । सत्यधन !
वायेन्द्र सोमं सुषमा सुदक्ष त्वाया हुविश्चकमा ब्रह्मवाहः । अधा नियुत्वः सर्गणो मरुद्भिरस्मिन्य॒ज्ञे बर्हिषि मादयस्व ॥६॥
त्वायेन्द्र। त्वाया। इन्द्र !'सोमम्। सुतवन्तः। शोभनबल ! त्वाया। पुरोडाशम् । चकृम। स्तोत्रवाह ! अर्थ। अश्ववन् ! मरुद्भिः। सहितः। अस्मिन् । यज्ञे। बहिष्यासीनः ।
१
॥
३३ तृप्य।
* यत्। वा। अवमे। PP.
६. अस्मानुभयविधात् स्थानात् Sy. १. यद् वा मरुत्वः omitted by P. | १०. महत्या त्वद्विषयया श्रद्धयेत्यर्थः Sk. २. मरुद्भिर्युक्त ! Sy.
११. हवनीयपुरोडाशादिलक्षणम् Sk. ३. उत्कृष्टे Sy.
१२. ०नः M. ४. सह तिष्ठन्ति यस्मिन् देवताः स सब- १३. त्व० P.
स्थो यज्ञ इहाभिप्रेतः। विप्रकृष्टे | १४. त्व. D. स्वत्कामनया Sy. यज्ञ इत्यर्थः Sk.
१५. त्वाया। इन्द्र । omitted by M. ५. अर्वाचीने Sy.
१६. हवनीयपुरोडाशादि हविः Sk. ___ अन्तिकनामैतत्। सन्निकृष्ट यज्ञे Sk.
१७. चकृतः M. ६. ०मस० D. सधस्वे M.
१८. ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यसहस्थाने गृहे Sy.
माणेन्द्र Sy. ७. वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति
पूर्वोत्तरयोरर्धर्चयोरेकवाक्यताप्रसिद्धयर्थ वृजनं गृहम्। तस्मिन् मादयासे Sy. यस्माच्छब्दोऽध्याहार्यः। यस्मात् त्वाया वृजि वर्जने। वर्जिते दोषः। अवि- त्वत्काम्ययेत्यर्थः Sk. गुण इत्यर्थः। अथवा वृजनमिति बल
स्तुतिलक्षणं ब्रह्म उह्यते प्राप्यते यस्मिन् नाम। सामर्थ्याच्चान्तर्णीतमत्वर्थम् ।
स ब्रह्मवाहाः। तस्य सम्बोधनं हे ब्रह्मबलवती ? (ति) सारवतीत्यर्थः Sk.
वाहः Sk. ८. मान्यसि M.
१६. एतस्मात् कारणात् Sk. मदिरत्र सामर्थ्यात्तृप्त्यर्थः। तर्पयात्मा- २०. सप्तगणरूपरेतत्संज्ञैर्देवैः Sy. नम्। स्वार्थिको वात्र णिच् । तृप्य- २१. वेद्यां स्तीर्णे Sk. सीत्यर्थः Sk.
२२. तर्पयात्मानं तृप्य वा Sk.
For Private and Personal Use Only