________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०६
१.७.१३.१. ]
[ I.101.7. यः शूरैभिहव्यो यश्च भीरुभिर्यो धावद्भिहयते यश्च जिग्युभिः। इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥
यः शूरेभिः। यः। शूरैः। भीरुभिः । च । ह्वातव्यः । यः । पलायमानैः । हूयते । यः। च । जयशीलैः । इन्द्रम् । यम्। सर्वाण्येव। भूतान्यात्मकार्यार्थम् । अभिसन्दधुः।
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु जयः। इन्द्रं मनीषा अभ्यर्चति श्रुतं मुरुत्वन्तं सख्याय हवामहे ॥७॥
रुद्राणामेति । मरुताम् । गच्छति मार्गम् । प्रदेशनेन । विद्रष्टा। मरुद्भिः। सम्मिश्रीयता। विस्तीर्णम् । वेगम्। करोति । इन्द्रम् । वाक् । अभिष्टौति।
१. शूरेभिरुमिश्च M.
तत्र तत्रेन्द्रो गच्छति नान्यत्रेत्यर्थः Sk. २. हव्यो योद्धमाह्वातव्यः ... सहायार्थमा- | ११. विभ्रष्टा D.
ह्वातव्यः Sy. जयार्थम् ... आत्म- सूर्यात्मना प्रकाशमानः Sy. रक्षार्थम् Sk.
पण्डितो विद्रष्टा वा सर्वस्य Sk. ३. पराजयेन Sy.
| १२. मरुत् P. ४. ०न्ते D. रक्षार्थमाहूयते Sy.
अधिभूतं वर्तमान रुद्रपुत्रर्मरुद्भिः Sy. ५. शत्रूञ्जितवद्भिर्जयार्थम् Sk.
रुद्रपुत्रैमरुद्भिः सह Sk. ६. आभिमुख्येन स्थापयन्ति Sy. १३. सम्मित्रश्रयिता P.
तस्य तस्याभिलषितस्य दानार्थ ध्या- माध्यमिका वाक् Sy. यन्ति Sk.
योषा सोमाहुतिलक्षणा Sk. ७. V. Madhava ignores मरुत्वन्तं | १४. विस्तारयति Sy. etc.
विस्तारयति। ... मरुद्भिः सहे८. रुद्रपुत्राणामध्यात्म प्राणरूपेण वर्तमा- न्द्रस्य यज्ञं प्रति गच्छतः पिपासिता
नानां मरुताम् । यद्वा रोदयितृणां प्राणा- ? (पिपासतः) सोमाहुतिर्विस्तीर्णमपि नाम्। प्राणा हि शरीराग्निर्गताः सन्तो वेगं विस्तारयतीत्यर्थः। यदा रुद्र इति बन्धुजनान् रोदयन्ति Sy.
स्तोतृनाम तदा तृतीयानिर्देशात् प्रदास्यरुद्रपुत्राणां मरुताम् Sk.
मानेति वाक्यशेषः। स्तोतृभिर्ऋत्विग्भिः ६. अन्तरिक्षे गच्छति Sy.
प्रदास्यमाना सोमाहुतिर्यज्ञं प्रति गच्छत १०. ०प्र० P. D. M.
इन्द्रस्य विस्तीर्णमपि वेगं विस्तारमनुष्येभ्यः प्रदानेन सह Sy.
यतीत्यर्थःSk. प्र इत्येष आ इत्येतस्य स्थाने। आदे- १५. स्तुतिः Sk. शेन। वचनेनेत्यर्थः। ... अथवा रुद्र | १६. ०ष्टो० P. इति स्तोतनाम। स्तोतृणामादेशेन १७. V. Madhava ignores श्रुतम् गच्छति । यत्र मरुतः स्तोतारोवा ब्रुवन्ति । and मरुत्वन्तं etc.
For Private and Personal Use Only