________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०८
I.101.5. ]
[ १.७.१२.५. यो अश्वानां यो गवां गोपतिर्वशीय आरितः कर्मणिकर्मणि स्थिरः । वीलोचिदिन्द्रो यो असुन्वतो वधो मुरुत्वन्तं सख्याय हवामहे ॥४॥
यो अश्वानाम् । यः । अश्वानाम् । गवां च । पतिः । स्वतन्त्रः । यो वा। सञ्जातारायुधः? । युद्धे युद्धे। स्थिरः। यश्च । इन्द्रः । दृढस्य। अपि। असुन्वतः । हन्ता।"
यो विश्वस्य जगतः प्राणतस्पतियों ब्रह्मणे प्रथमो गा अविन्दत् । इन्द्रो यो दस्यूरधराँ अवातिरन्मुरुत्वन्तं सख्याय हवामहे ॥५॥
यो विश्वस्य। यः। विश्वस्य । गच्छतः। प्राणतश्च। पतिः। यो वा। अङ्गिरोभ्यः । पूर्वमेव। पशून्। अविन्दत् पणिभिरपहृतान्। इन्द्रः। यः। दस्यून्। अधरान् कृत्वा ।
१७
अवाहन् ।
१. यो अ० D.
९. असुरावेः Sk. २. गोशब्दोऽत्राब्वचनः सोमवचनो वा स्तुति- १०. सोमाभिषवमकुर्वतः Sk.
वचनो वा स्तोतृवचनो वा। पतिशब्दो- ११. V. Madhava ignores मरुत्वन्तं ऽप्यधिपतिवचनः पालयितृवचनो वा। etc. अपां वा सोमस्य वा स्तुतीनां वा | १२. प्रश्वसतः प्राणिजातस्य Sy. स्तोतणां वा अधिपतिः पालयिता ! प्राणिवर्गस्य Sk. वेत्यर्थः Sk.
१३. पालयिता वा Sk. ३. ईशिता Sk.
| १४. ब्रह्मशब्दोऽत्र ब्राह्मणशब्दपर्यायः तत्प्र४. Omitted by M..
भृतिवर्णोपलक्षणार्थश्चेह द्रष्टव्यः। ५. स्तुतिभिः प्रत्युतः प्राप्तो भवति Sy. तादर्थ्य चैषा चतुर्थी। ब्राह्मणादीनां
रि गतावित्यस्याङ्तर्वस्येदं रूपम् । आगत चतुर्णामपि वर्णानामर्थाय Sk. इत्यर्थः। पदकारस्त्ववग्रहाकरणाद् | १५. अन्येभ्यो देवेभ्यः पूर्वभावी Sy. अर्यङ्लुगन्तस्येदं रूपं मन्यते। ... मरुदादिभ्यः प्रथमः Sk. आरितः। ण्यन्तस्य वा पुगभाव- १६. पणिभिरसुरैरपहृतास्सतीर्गाः Sk. श्छान्दसत्वात्। अत्यर्थ पुनः पुनर्वा| १७. अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युवा आगतो गमितो वा यजमानरित्यर्थः Sk. ____ गाः स्वयमलभतेत्यर्थः Sy.
आरितः प्रत्युतः स्तोमान् N. S. IT. | १८. उपक्षपयितन् असुरान् Sy. ६. सर्वेषु कर्मसु Sy.
१६. दस्त्यध० M. कर्मणि कर्मणि यज्ञाख्ये। सर्वयज्ञे- ___न्यूनानित्यर्थः Sk. ष्वित्यर्थः Sk.
२०. ०वहान P. ७. Omitted by M.
२१. V. Madhava ignores मरुत्वन्तं ८. आयज्ञपरिसमाप्तेरविचाली Sk.
etc.
For Private and Personal Use Only