________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.१२.३. ]
५०७
[ I.TOI.3. यो व्यंसं जाहाणेन मुन्युना यः शम्बरं यो अन्पिग्रॅमव॒तम् । इन्द्रो यः शुष्णमशुषं न्याणमरुत्वन्तं सुख्याय हवामहे ॥२॥
यो व्यसम् । यः । व्यंसमसुरम् । विकसता। क्रोधेन । अहन् । यः । शम्बरम्। यो वा। पिघुम् । अयजमानम् । इन्द्रः । यः । शुष्णम्। अन्यैरशोष्यम् । निहतवानिति।
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः । यस्येन्द्रस्य॒ सिन्धवः सवति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥
यस्य द्यावापृथिवी। यस्य। द्यावापृथिव्यौ। महत् । वीर्यमनुवर्तते। यस्य। व्रते। सूर्यः । वरुणश्च व्यापृतौ भवतः । यस्य । इन्द्रस्य । नद्योऽपि । कर्म । सश्चन्त्यभिगच्छन्ति । छान्दसो नकार
. ३०
२३
लोपः।
१. योऽप्यं सम M.
१५. सेनालक्षणं बलम् Sk. २. विगतभुजम् Sy.
१६. ०र्तते P. M. ३. योऽप्यं समधुरं M. मन्नुरं P.
साकाङ्क्षत्वात्। सश्चतीत्येतत् तृतीय४. विकरस्यता P.
पादस्थमाख्यातं सर्वत्रानुषक्तव्यम्। ___ अत्यर्थ हृष्यता Sk.
सश्चतीत्ययं गच्छतिकर्मा। अप्रतिहतं ५. मन्युनाम्ना प्रजापतिपुत्रेण सह । अथवा गच्छतीत्यर्थः Sk.
... अत्यर्थ हृष्यता क्रोधेन। प्रविकसता | १७. प्रते M. नियमरूपे कर्मणि Sy. क्रोधेनेत्यर्थः Sk.
वृष्टिलक्षणे कर्मणि सति Sk. ६. अर्हन् M.
१८. ०३ (पृ) तो M. ७. एतत्संज्ञमसुरम् Sy.
वरुणः सश्चति। किं प्रति ? प्रकृत८. पिम् D. चीप्रम् M.
त्वाद् द्यावापृथिव्यावेव प्रति यज्ञान् एतत्संज्ञमसुरम् Sy.
वा प्रति। वृष्टौ हि सत्यां यज्ञाः प्रव६. अव्रतमकर्माणम् । भयानिश्चेष्टमित्यर्थः । र्तन्ते। तांश्च प्रति देवता गच्छन्ति ।
Sk. १०. कृष्णम् P. D. सर्वस्य यस्य च व्रते सूर्यः सश्चति यज्ञान् प्रति
जगतः शोषकमेतत्सझमसुरम् Sy. उदयास्तमयदेशौ वा प्रति Sk. ११. शोषकरहितम् Sy.
| १६. ०वि P. अन्येन केनचिद् हन्तुमशक्यमित्यर्थः Sk. | २०. सप्तम्यर्थे प्रथमैषा। व्रते वृष्टिलक्षणे १२. ०तस्यवा० P.
___कर्मणि सतीत्यर्थः Sk.. न्यवर्जयत् । समूलं हतवानित्यर्थः Sy. | २१. सश्व • M. १३. V. Madhava ignores मरुत्वन्तं | २२. इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः Sy. etc.
२३. थाससो M. * द्यावापृथिवी इति । PP. २४. V. Madhava ignores मरुत्वन्तं १४. दिवं पृथिवीं च प्रति Sk.
etc.
For Private and Personal Use Only