________________
Shri Mahavir Jain Aradhana Kendra
I. 101.1. ]
भजेमहि । अन्नम्।
www.kobatirth.org
५०६
प्र
I. 11.
प्र म॒न्दिने॑ पितु॒मद॑च॑ता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्ना॒जिश्व॑ना ।
अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याये हवामहे ॥ १ ॥
४
9
मन्दिने। । कुत्सः । प्रोच्चारयत । माद्यत इन्द्राय । सोमयुक्तम् । स्तोत्रम् । यः । ऋजिश्वानं
ह
१०
१३
राजानमुद्दिश्य । कृष्णासुरगर्भास्तद्भार्याश्च । निरहन् कृष्णो गर्भो यासां ताः कृष्णगर्भास्ता हत्वा तेन भार्यासु निषिक्तान् गर्भानप्यहन् । पालनेच्छवः । वर्षितारम् । वज्रयुक्तदक्षिणहस्तम् । मरु
१५
१६
१७
त्वन्तम् । सख्यसिद्ध्यर्थम् । हवामहे । कुत्सस्येन्द्रः सखाऽभवदिति। “आ द॑स्यु॒ता मन॑सा या॒ह्यस्त॑म्”
इत्यत्रोक्तम् ।
१. षणु दाने । दानेन चात्र तत्पूर्वको लाभो लक्ष्यते । लभेमहीत्यर्थः Sk. २. हविर्लक्षणमन्नम् Sy.
३. V. Mādhava ignores तत् ।
Acharya Shri Kailassagarsuri Gyanmandir
: etc.
Ms. D. puts the figure ॥ १०० ॥ here to indicate the end of the hundredth hymn. No such number is given by P. and M.
[ १.७.१२.१.
सह । अथवा ऋजु शवति गच्छतीति ऋजिश्वा वज्रः । तेन । अथवा वृष्टिलक्षणा आपः कृष्णगर्भाः कृष्णवर्णस्य मेघस्य गर्भभूतत्वात् । ता निरहन् । हन्तिर्गत्यर्थः सामर्थ्याच्चात्रान्तर्णीतण्यर्थः । मेघात्, निर्गमितवान् । ऋजिश्वना ऋजुगामिना वज्रेण Sk. ६. कृष्णो नाम कश्चिवसुरः । तेन निषिक्तगर्भास्तदीया भार्या अवधीत् । कृष्णमसुरं हत्वा पुत्राणामप्यनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्या अप्यवधोदित्यर्थः Sy. कृष्णो नामासुरः । स गर्भभूतोऽन्तर्गतो यासां सेनानां ताः कृष्णगर्भाः । कृष्णसहिता इत्यर्थः Sk. १०. कृष्णासुरगर्भास्तद्भार्याश्च । निरहन् ।
omitted by D. ० स्तत्कार्या० P. ११. कृष्णासुर D. १२. ०र्भाः तं P. D. १३. ०प्यवहः M. १४. कामानाम् Sy. १५. यज्ञयु० P. D. M. P. D. मनुष्याणां देवैः सह स्तुत्य - स्तोतृलक्षणः सम्बन्धः सख्यम् । तदर्थम् Sk. १७. स्तोतुमाह्वयाम इत्यर्थः Sk.
१६. ०ध्य०
४. मन्दी मन्दतेः स्तुतिकर्मणः . प्राचंत मन्दिने पितुमद्वच: N. 4. 24. ५. ऋत्विजां चायं प्रेषः पुत्रपौत्रप्रभृतीनां वा । प्रोच्चारयत हे ऋत्विजो मत्पुत्रपौत्रप्रभृतयो वा Sk.
६. स्तुतिमते स्तोतव्यायेन्द्राय Sy. मन्दः स्तुतिः । तद्वान् मन्दी । ताद चैषा चतुर्थी । स्तुतिमत इन्द्रस्यार्थाय । स्तुत्यमिन्द्रं स्तोतुमित्यर्थः Sk. ७. हविर्लक्षणेनान्नेनोपेतम् Sy. ८. ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् Sy. ऋजिश्वना । ऋजिश्व नाम विदथिनः पुत्रः । तेन | १८. RV. IV. 16.10
For Private and Personal Use Only