________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०५
१.७.११.४. ]
[I.100.19. दस्यूञ्छिम्य॑श्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बीत् । सनत्क्षेत्रं सखिभिः वित्न्येभिः सनत्सूर्य सनदुपः सुवज्रः॥१८॥
दस्यूञ्छिम्यून् । उपक्षपयितन् । भत्तून् । च । पुरुहूतः । मद्भिः सह । हत्वा । पृथिव्याम् । हिंसकः। निबर्हयतु। हन्तिर्गमनार्थः। प्रयच्छतु। मरुद्भिः। प्रवृद्धः। सनत्। सूर्यम्। सनत् । उदकानि च। इन्द्रः।
विश्वाहेन्द्रौ अधिवक्ता नौ अस्त्वपरिहृताः सनुयाम वाज॑म् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१६॥ विश्वाहेन्द्रः। सर्वदा। इन्द्रः। अस्माकम् । अधिवक्ता। अस्तु । अहिंसिताः शत्रुभिः ।
१. दस्यून् शिम्यून P. D.
अवधीत् Sy. ___ दस्यून् छि . . . न् M.
हतवान् Sk. २. दस्युशब्दोऽत्र उपक्षपणाहवचनः, दस्यतेः | १०. समभाक्षीत् Sy.
क्षयार्थत्वात्। ये च योद्धमुपस्थितास्त सम्भक्तवानित्यर्थः Sk. उपक्षपणमर्हन्ति नेतरे। योद्धमुपस्थितानु- ११. मित्रभूतैः Sy. पक्षपयितव्यान् वृत्रादीनसुरान् Sk. १२. श्वेतवर्णरलङ्कारेण दीप्ताङ्गः Sy. ३. शमयितन् वधकारिणो राक्षसादींश्च । श्वेतरित्यर्थः। अथवा शु इति आशु
Sy. शिमीति कर्मनाम। युशब्दो- इति च क्षिप्रनामनी। एतिरपि गत्यर्थः । ऽप्यत्र तद्वदर्थे। कर्मवतश्च । स्वव्या- शुय एति स श्वित्न्यः। तैः। क्षिप्रपारनित ? (रतां) श्च । युद्धपराङ्मुखा- गामिभिरित्यर्थः Sk. नित्यर्थः Sk.
१३. तस्य वृत्रस्य हननेन ... अभजत, प्राप्त४. बहुभिर्यजमानैराहूतः Sy.
वानित्यर्थः Sy. बह्वाहूतःSk.
सम्भक्तवान् Sk. ५. गमनशीलै: Sy.
१४. वृत्रेण तिरोहितम् Sy. एवंस्तस्तैः कामर्गमनर्वा Sk. १५. समभजत Sy. ६. हन्तिरत्र गत्यर्थः। . . . गत्वा Sk. १६. वृत्रण निरुद्धा अपः Sy. ७. ०म P.
वृष्टिलक्षणाश्चापः सम्भक्तवान् Sk. भूमौ वर्तमानान् Sy.
१७. V. M. ignores क्षेत्रम् पृथिवीशब्दोऽपि...पृथिव्येकदेशभूतेष्व- | १८. अधिवचनं पक्षपातेन वचनम्।... सर्वसुरपुरेषु द्रष्टव्यः। ... असुरपुरेष्वि- दास्माकमिन्द्रः पक्षपातवचनयुक्तो त्यर्थः Sk.
भवतु Sy. ८. हिंसकेन वज्रेण Sy.
आज्ञापयिता Sk. शरुशब्दः शरपर्यायः। शरण Sk. | १९. ०क्ता त्वं हिं० P. D. ९. नबर्ह. P.
अकुटिलगतयः सन्तः Sy.
For Private and Personal Use Only