________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०४
[ १.७.११.२.
I.100.17. ] बडवा प्रादुरभूत् ।
एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः। ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भय॑मानः सुराधाः ॥१७॥
एतत्त्यत्ते। तत् । इदम् । तव। वषितुः । इन्द्रस्य । स्तोत्रम् । वृषागिरः पुत्राः। उच्चारयन्ति । प्रीणनम् । ऋचाश्वः । पार्श्वयोः स्थितैः स्तोत्रमुच्चारयति। पार्श्वस्थानां नामानि, अम्बरीष इति ।
१. बन्धबा P.
संसिद्धौ। राध्नोति समृद्धो भवत्यनेनेति २. अन्तर्णीतण्यर्थोऽत्र केततिर्द्रष्टव्यः । लोड
राधः Sy. थे लिट् । केतयतु ज्ञापयतु । धनमृजाश्व- राधः। धननामैतत्। अन्तर्णीतमत्वर्थ प्रभृतिभ्यो देहीत्येवमिन्द्रं ब्रवीत्वित्यर्थः। चैतद् द्रष्टव्यम्। हविर्लक्षणेन धनेन बिभ्रती धूर्षु रथं, गच्छत इन्द्रस्य धुरि धनवत्। हविस्संयुक्तमित्यर्थः Sk.. गृहीत्वा रथम् । निरन्धानेत्यर्थः। शिष्ट- १०. एतत्संज्ञो राजर्षिः ... ऋज्रा गतिपदयोजना तु सदृशी। अथवा रोहिच्छया- मन्तोऽश्वा यस्य स तथोक्तः Sy. वेत्यादि ? (दीनि) मन्द्रा इत्यस्य विशेष- ११. अन्यैर्ऋषिभिः सह Sy. णानि । मन्द्रशब्दः स्तुतिवचनः। ... इन्द्र प्रष्टिशब्दोऽन्यत्र एकस्यामेव धुरि यो प्रत्यारोहतीति रोहित्। श्यङ् वृद्धौ। द्वितीयो बलीवर्दोश्वो वा नियुज्यते तस्य श्यायत इति श्यावा। इन्द्रारोहिणी वाचकः । इह तु पृच्छयतेऽसाविति प्रष्टिः परिवृद्धा मन्द्रा स्तुतिर्धनार्थमस्माकं प्रख्यात उच्यते। प्रथमार्थे चैषा तृती
ऋजाश्वप्रभृतीनामिन्द्रं ज्ञापयतु Sk. या। अत्यन्तप्रख्यात इत्यर्थः। . . . ३. ०तत्य० P. D.
अथवा प्रष्टिरिति नेदमृज्राश्वस्य ४. त्यत् ते, इति समानार्थी। तच्छब्द- विशेषणम् । किं तहि? तृतीया
श्रुतेश्च योग्यार्थसम्बन्धो यच्छब्दोऽध्या- श्रुतेः प्रसिद्धिबलाद्राध इति च कर्महर्तव्यः । यं जन्मन एव प्रभृति करिष्याम श्रुतेर्योग्यार्थमत्र क्रियापदमध्याहार्यम् ।
इति सङ्कल्पितवन्त एतत्त्यत् ते इन्द्र Sk. वार्षागिरास्त्वदर्थ स्तोत्रमुच्चारयन्ति । ५. कामानां वर्षितुः Sy. वृष्णे इति तच्चोच्चारयन्तो धनं प्रष्टिभिर्व
तादर्थ्य चतुर्थी। तव वर्षयितुराय । हेयुः। तावद्धनं देहि यावच्छकटेन
त्वां वर्षयितारं स्तोतुमित्यर्थः Sk. कैकस्यां धुरि द्वौ बलीवर्दी नियुज्य ६. पृषा० M.
वोढुं शक्यते नैककमित्यर्थः Sk. वृषागिरो राज्ञः पुत्रा ऋञाश्वादयः Sy. | १२. ०श्व० D. ७. ०३: M.
१३. नामांब. D. अबि शब्दे Sy. ८. ति M. आत्मन एवायं परोक्षरूपेण | १४. देवैः सह वर्तत इति सहदेवः . . . भय___ प्रथमपुरुषेण निर्देशः Sk.
मानः। अिभी भये ... राध इति ६. संराधकम्, त्वत्प्रीतिहेतु ... राध साध | धननाम। शोभनं राधो यस्य Sy.
For Private and Personal Use Only