________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०३
' १.७.११.१. ]
[ I.100.16. अपि । बलस्य । अन्तं न । आपुः । सः । प्ररेचकः । बलेन । द्यावापृथिव्योः ।
रोहिच्छावा सुमदंशुर्ललामीवुक्षा राय जाश्वस्य । वृषण्वन्त बिभ्रती धूर्षु रथ मन्द्रा चिकेत नाहुषोषु विक्षु ॥१६॥ रोहिच्छ्यावा। पञ्चानां भ्रातृणामश्वावतो (?) निर्दिश्यन्ते। रोहित्। श्यावा।
कल्याणदीप्तिः
११ १२
। ऋज़ाश्वस्य ज्यष्ठस्य। धनाय भवन्त।
वेना
१७
धिष्ठितम्। रथम्। धूएं। बिभ्रती। मदयन्ती। नहुषकुलजातासु। प्रजासु। ऋचाश्वस्य
१. चनेति निपातो वाशब्दार्थे द्रष्टव्यः। वार्षागिरा लक्ष्यन्ते। अस्माकमूत्राश्वप्र
... यस्येन्द्रस्य न कश्चिदपि बलस्यान्तं भतीनां वार्षागिराणां धनार्थमित्यर्थःSk. जानाति बलस्य वा सदृशो नास्ती- १३. श्रेष्ठस्य P. त्यर्थः Sk.
१४. तु P. २. अन्तः M.
१५. वृष्टिकारिणमिन्द्रं तत्रारूढं जानातीत्यर्थः ३. नावस्सु P.
___Sk. १६. ०तर० P. D. M. ४. प्रेरकः M.
१७. धूषु M. अतिरिक्तः Sk.
युगसम्बन्धिषु वहनप्रदेशेषु Sy. ५. शत्रूणां तनूक; आत्मीयेन बलेन Sy. रथधुरासु।...अस्माकमज्जाश्वप्रभृतीनां ___ शत्रुतनूकरेण बलेन Sk..
धनार्थमिन्द्रेण स्वरथधुरासु नियुक्ता ६. लोकद्वयावप्यस्य बलमतिरिच्यत सतीत्यर्थः Sk.
इत्यर्थः Sy. सकाशात् Sk. १८. हर्षवती Sk. ७. V. Madhava ignores मरुत्वान् । १६. नहुषा मनुष्याः। तत्सम्बन्धिनीषु...सेनाetc.
लक्षणासु प्रजासु ... ज्ञायते। ईदृश्या८. रोहितवर्णका। सामर्थ्यादिन्द्रस्य स्व- श्वपङ्क्त्या युक्त इन्द्रः सङ्ग्रामेष्वनुग्राहभूता बडवा Sk.
कतया प्रादुर्भवतीत्यर्थः Sy. ६. रोहित्, रोहितवर्णा श्यावा श्यामवर्णा । नहुष इति मनुष्यनाम। तेषु भवासु
उभयोः पार्श्वयोरुभयविधवर्णयुक्तेत्यर्थः नाहुषीषु नहुषनाम्नो वा राज्ञः स्वभूतासु Sy. १०. अतिदीर्घावयवा Sy. विक्षु मनुष्यजातिषु ब्राह्मणादिकासु । प्रशस्तरश्मिः Sk.
सप्तमीनिर्देशाद् वर्तमानमिति शेषः । ११. अश्वभूषणयुक्ता वा Sy.
मनुष्यलोकमायातं ब्राह्मणानां मध्ये ललामशब्दः श्रेष्ठवचनः पुण्डवचनो वर्तमानमित्यर्थः। अथवा रोहिच्छयावा। अत्यन्तश्रेष्ठा सपुण्डा वा Sk. वेत्याहुतिरभिधीयते न बडवा। सोमाज्य
पुरोडाशहविर्लक्षणा लोहितवर्णा श्यावएतत्संज्ञस्य राजर्षेः। ... वृष्णा सेक्त्रा वर्णा चात्यन्तश्रेष्ठाहुतिरुज्ज्वलरूपत्वात् इन्द्रेण युक्तम् Sy.
प्रशस्तरश्मिर्धनार्थमस्माकमजाश्वप्रभृतीऋज्राश्वग्रहणेन तत्प्रभृतयः पञ्चापि । नां वृषण्वन्तमिन्द्रम् Sk.
१२. न्मज्ञाश्वस्य N
For Private and Personal Use Only