________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
[ १.७.१०.५.
I.100.15. ]
५०२ कर्मवानिन्द्रः । तम् । सेवन्ते । दानानि। तम्। धनानि ।
यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् । स पारिपत्क्रतुभिर्मन्दसानो मरुत्वानो भवृत्विन्द्र ऊतो ॥१४॥
यस्याजनम्। यस्य। अनवरतम् । शवसा। मानम्। अतिप्रशस्यम्। परिभुज ? । द्यावापृथिव्यो। सर्वत एव परिगृह्य स्वयमेव द्यावापृथिव्योरीश्वरो भवति। सः। पारयतु । कर्मभिः। मोदमानोऽस्मान् ।
न यस्य देवा देवता न मर्ता प्रापश्चन शव॑सो अन्तमापुः । स परिक्का त्वक्षसा मो विश्व मुरुत्वान्नो भवत्विन्द्र ऊती ॥१५॥ न यस्य देवाः। न । यस्य । देवा ईश्वरा भवन्ति । देवत्वस्य। नापि। माः। आपः।
१. ०न्द्र M.
| १२. परिभुजत् is suggested. सर्वतो शिमी इति कर्मनाम। लोकानुग्राहकेण| भुनक्ति पालयति स इन्द्रः Sy. कर्मणा युक्तः Sy.
परिपालयति Sk. वृष्टिलक्षणेन कर्मणा तद्वान् Sk. | १३. ०व्यो ई०. P. २. त्वं M.
यः स्वेन बलेन प्रशस्यो जन्मन एव ३. ०न्त P.
प्रभृति सर्वतः कृत्स्नेन द्यावापृथिवी ४. धनस्य Sy.
? (व्यौ)परिपालयतीत्यर्थः Sk. ५. सनयो लाभा दानानि वा Sk. १४. अस्मान् दुरितात् Sy. पूरयतु Sk. ६. तद् D. M.
| १५. अस्माभिः कृतैर्यागः Sy. धनानि स एव लभते ददाति वा। ध- प्रज्ञाभिः। अत्यन्तप्रज्ञान् अस्मान्
नानि च तस्यैव सन्तीत्यर्थः Sk. करोत्वित्यर्थः Sk. ७. V. Madhava ignores स्मत्।। १६. स्तूयमानोऽस्माभिः Sk.
faa: and Herata etc. १७. V. Madhava ignores सीम् * रोवसी इति। PP.
and मरुत्वान् etc. ८. अवरतम् P.
१८. ०वा M. ६. बलेन Sy. स्वेन बलेन Sk. १६. इन्द्रस्य ... बलस्य . . . अवसानं देवा १०. सर्वस्य परिच्छेदकं, सर्वेषां बलस्यो- वस्वाद्या देवगणा न आपुः, न आनशिरे पमानभूतं वा Sy.
तथा . . . मनुष्याः . . . आपोऽपि न निर्माणं जन्म वा Sk.
प्रापुः Sy. इन्द्रस्य Sk. ११. मानमातिप्र० P. D. ममानमातिः | २०. कृत्स्नदेवा नान्यापि काचिद्देवता ... प्र. M.
बलस्यान्तमापुः Sk.
For Private and Personal Use Only