SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०२ [ १.७.१०.५. I.100.15. ] ५०२ कर्मवानिन्द्रः । तम् । सेवन्ते । दानानि। तम्। धनानि । यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् । स पारिपत्क्रतुभिर्मन्दसानो मरुत्वानो भवृत्विन्द्र ऊतो ॥१४॥ यस्याजनम्। यस्य। अनवरतम् । शवसा। मानम्। अतिप्रशस्यम्। परिभुज ? । द्यावापृथिव्यो। सर्वत एव परिगृह्य स्वयमेव द्यावापृथिव्योरीश्वरो भवति। सः। पारयतु । कर्मभिः। मोदमानोऽस्मान् । न यस्य देवा देवता न मर्ता प्रापश्चन शव॑सो अन्तमापुः । स परिक्का त्वक्षसा मो विश्व मुरुत्वान्नो भवत्विन्द्र ऊती ॥१५॥ न यस्य देवाः। न । यस्य । देवा ईश्वरा भवन्ति । देवत्वस्य। नापि। माः। आपः। १. ०न्द्र M. | १२. परिभुजत् is suggested. सर्वतो शिमी इति कर्मनाम। लोकानुग्राहकेण| भुनक्ति पालयति स इन्द्रः Sy. कर्मणा युक्तः Sy. परिपालयति Sk. वृष्टिलक्षणेन कर्मणा तद्वान् Sk. | १३. ०व्यो ई०. P. २. त्वं M. यः स्वेन बलेन प्रशस्यो जन्मन एव ३. ०न्त P. प्रभृति सर्वतः कृत्स्नेन द्यावापृथिवी ४. धनस्य Sy. ? (व्यौ)परिपालयतीत्यर्थः Sk. ५. सनयो लाभा दानानि वा Sk. १४. अस्मान् दुरितात् Sy. पूरयतु Sk. ६. तद् D. M. | १५. अस्माभिः कृतैर्यागः Sy. धनानि स एव लभते ददाति वा। ध- प्रज्ञाभिः। अत्यन्तप्रज्ञान् अस्मान् नानि च तस्यैव सन्तीत्यर्थः Sk. करोत्वित्यर्थः Sk. ७. V. Madhava ignores स्मत्।। १६. स्तूयमानोऽस्माभिः Sk. faa: and Herata etc. १७. V. Madhava ignores सीम् * रोवसी इति। PP. and मरुत्वान् etc. ८. अवरतम् P. १८. ०वा M. ६. बलेन Sy. स्वेन बलेन Sk. १६. इन्द्रस्य ... बलस्य . . . अवसानं देवा १०. सर्वस्य परिच्छेदकं, सर्वेषां बलस्यो- वस्वाद्या देवगणा न आपुः, न आनशिरे पमानभूतं वा Sy. तथा . . . मनुष्याः . . . आपोऽपि न निर्माणं जन्म वा Sk. प्रापुः Sy. इन्द्रस्य Sk. ११. मानमातिप्र० P. D. ममानमातिः | २०. कृत्स्नदेवा नान्यापि काचिद्देवता ... प्र. M. बलस्यान्तमापुः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy