________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.१०.३. ]
[ I.100.13. मरुद्भिः। अपाम् । पुत्रस्य । पौत्रस्य च । जयाय भवति लम्भयति वृष्टिं पुत्रपौत्रौ च रक्षति ।
स वज्रभृद्देस्युहा भीम उग्रः सहस्रचेताः शतनीय ऋभ्वा । चमीषो न शव॑सा पाञ्चजन्यो मुरुत्वान्नो भवत्विन्द्र ऊती ॥१२॥
स वज्रभृत्। सः। वज्रभृत् । असुराणां हन्ता। भयङ्करः। उद्गुणः। सहस्रप्रज्ञः। शतनयनः । दीप्तः । सोमः । इव। बलेन। पञ्चजनहितः ।
तस्य॒ वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो वथः शिमीवान् । तं संचन्ते सनयस्तं धनानि मुरुत्वान्नो भवत्विन्द्र ऊती ॥१३॥ तस्य वज्रः। तस्य। वज्रः। शब्दं करोति। शोभनः। इव। दीप्तः। शब्दः।
१. एवाः कामाः। तैनिमित्तभूत : Sk. ११. चमसे रसात्मनावस्थितः सोम इव Sy. २. तेषामुभयविधानामपाम्-इन्द्रं प्राप्नुवतां चमेः, रातेश्च चम्रीषो राजा अग्निर्वा पुरुषाणाम् Sy.
इहोच्यते । स हि सर्वमत्ति ददाति च Sk. यस्मादिति वचनात्तस्मादित्यध्याहार्यम् । १२. गन्धर्वा अप्सरसो देवा असुरा रक्षांसि
तस्मादतिबलवत्त्वाद् अपाम् Sk. पञ्च जनाः। निषादपञ्चमाश्चत्वारो ३. जया M.
वर्णा वा। तेषु रक्षकत्वेन भवः Sy. जयश्चात्र प्राप्तिरभिप्रेतः। अपः पुत्रान् पञ्चजना निषादपञ्चमाश्चत्वारो ___ पौत्रांश्च जेतुम्। प्राप्तुमित्यर्थः Sk... वर्णाः। तेभ्यो हितः पाञ्चजन्यः।...यथा
४. किम वक्तव्यमस्माकं स्तोतृतमानां राजाग्निर्वा स्वेन बलेन पञ्चभ्योऽपि ___जयो भवतीति Sy.
जनेभ्यो हितस्तद्वदिन्द्र इत्यर्थः Sk. ५. V. Madhava ignores मरुत्वान् | १३. V. Madhava ignores मरुत्वान् ____etc. ६. अन्यर्धर्तुमशक्यस्य वज्रस्य भर्ता Sy. ___ * स्वःऽसाः। PP. ७. उपक्षपयितृणाम् Sy.
१४. स्मत्, भृशं क्रन्दति, शत्रूनाक्रन्दयति ८. लवजः P. D. सर्वज्ञ इत्यर्थः रोदयतीत्यर्थः Sy. असुरान् नन् Sy.
Sk. सहस्रमिति बहुनाम। बहुप्रज्ञः Sk. | १५. शोभनस्योदकस्य दाता दिवो न दिवः ६. बहुस्तुतिर्बहुविधप्रापणो वा Sy. सम्बन्धी सूर्य इव Sy. प्रशस्तःSk.
शतमिति बहुनाम। नीथशब्दोऽपि १६. दिवो न धुलोकस्येव च तस्येन्द्रस्य स्तुतिवचनः। बहुस्तुतिः Sk.
त्वेषो दीप्तिः Sk. १०. उरु भासमानो महान् वा Sy. १७. ०प्तश० P. D. M.
ऋभ्वा। अपठितमपि महन्नामैतद् द्रष्ट- शब्दस्य गर्जनलक्षणस्य कर्ता Sy. व्यम्। महांश्च Sk.
गजितलक्षणः Sk.
etc.
For Private and Personal Use Only