________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५००
1.100.11. ]
[ १.७.१०.१.
स स॒व्येन॑ यमा॑ति॒ व्राध॑तश्चि॒त्स द॑चि॒णे संगृ॑भीता कृ॒तानि॑ । स कीरिणां चित्सनिता धना॑नि म॒रुत्वा॑नो भव॒त्विन्द्र॑ ऊती ॥६॥
क्ष
स सव्येन। सः। वामेने हस्तेन। वर्धमानान् शत्रून् । नियच्छति। सः । यजमानैः कृतानि हवींषि । संगृह्णाति । सः । स्तोतारमुद्दिश्य । भजते । शत्रुधनानि ।
8
€
स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टभि॒न्व॑द्य । स पो॑स्यैभिरभि॒भू॒रश॑स्तीम॒रुत्वा॑नो भव॒त्विन्द्र॑ ऊती ॥१०॥
Acharya Shri Kailassagarsuri Gyanmandir
१४
स ग्रामेभिः। सः। सैनिकैः । भजते शत्रून् । सः । रथैः । ज्ञायते च । विश्वैः । मनुष्यैः ।
१५
१६ १७
अस्मिन्नहनि । क्षिप्रम् । सः । बलैः । अभिभवति । शत्रून् ।
1
स जा॒मिभि॒र्यत्स॒मजा॑ति पी॒ळ्हेऽमिभिर्वा पुरुहूत एवैः ।
अ॒पा॑ तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥११॥
२३
स जामिभिः। सः । बन्धुभिः । यदि । सङ्गच्छते । सङ्ग्रामे । अजामिभिः । वा । पुरुहूतः ।
१. वामह० P.
३. ०च्छसीति M.
२. हिंसतो महतः Sy. महतोऽपि Sk. गृह्णातीत्यर्थः Sk. ४. ०णेन M. दक्षिणेन हस्तेन Sk. ५. करोतिरत्र सामर्थ्यात् स्वीकरणे द्रष्टव्यः । सङ्ग्रहणशीलः स्वीकृतानां, महतोऽपि शत्रूनयत्नेन निगृह्णातीत्यर्थः Sk. ६. Omitted by D.
कीरिणा चित् कीर्तयित्रा स्तोत्रा च स्तुतः सन् धनानि सनिता प्रदानशीलो भवति । हविष्प्रदातृणामिव स्तोतॄणामपि धनं प्रयच्छतीत्यर्थः Sy. ७. चतुर्थ्यर्थे चात्र तृतीया । स्तोत्रे Sk. ८. सम्भजते will be a better reading. षणु दाने । दानशीलो धनानाम् । नित्यं धनानि ददातीत्यर्थः Sk. e. V. Mādhava ignores मरुत्वान्
etc.
१०. संग्रा० M. P. ११. मरुत्सङ्घैः सह
Sy. १२. फलानां प्रदाता भवति Sy. १३. इन्द्रसम्बन्धिभिः करणभूतैः Sy. ग्रामेभी रथेभिरिति द्वितीयार्थे तृतीया । स ग्रामान् सनिता दाता । स एव रथान् Sk. १४. जायते M. इत्येवमहं विदे जानामि Sk. १५. सं P. सम् M. १६. अशंसनीयान् Sy.
अभिभविता . अशंसितॄणाम् Sk. १७. V. Madhava ignores मरुत्वान्
For Private and Personal Use Only
...
etc.
१८. जाजामभि: M. १६. समानजातीयैः
सह Sk. २०. यदा Sy. यस्मात् Sk. २१. सङ्गच्छते सङ्ग्रामे missing M. २२. असमानजातीयैर्वा सह । अतिबलत्वात् समानजातीयै रसमानजातीयैश्च युध्यत इत्यर्थः Sk. २३. बहुभिर्यजमानं राहूतः Sy.
सह
एवाः कामाः । तैर्निमित्तभूतैर्बहुभिराहूतः । अभिलषितकामप्राप्त्यर्थं बहुभिर्यजमानैराहूत इत्यर्थः Sk.