SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । yee १० १.७.६.३. ] [ I. 100.8. तमूतयो रणयञ्छूर॑सातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । स विश्वस्य करुणस्येश एको मुरुत्वान्नो भवत्विन्द्र ऊती ॥७॥ तमूतयः। तम् । मरुतः। रमयन्ति । युद्धे । तमेव। क्षेमस्य। त्रातारम् । मनुष्याः। अकृण्वत। सः। विश्वस्य । कर्मणः। एक एव। ईष्ट ।" तमप्सन्त शव॑स उत्सवेषु नरो नरमवसे तं धनाय । सो अन्धे चित्तमंसि ज्योतिर्विदन्मरुत्वानो भवत्विन्द्र ऊती ॥८॥ तमसन्त। तम् । व्याप्नुवन् । बलस्य । उद्योगेषु। मनुष्याः। नेतारम् । रक्षणार्थम् । तमेव । धनार्थम् । स युद्धे। अन्धे। तमसि सञ्जाते। प्रकाशम् । लम्भयति।' * करुणस्य । ईशे। PP. बलवतां सङ्ग्राम उत्सव एव। अथवा १. इन्द्रम् Sy; Sk. उत्सवेष्वित्युच्छब्दोऽभीत्येतस्य स्थाने। २. मरुदादिसेना ऊतय इहोच्यन्ते । ताःSk. बलस्य सम्बन्धिष्वभिषवेषु। बलेन येषु ३. यद्वा 'प्रहर भगवो जहि वीरयस्व' यज्ञेष्वभिषूयते सोमस्तत्रेत्यर्थः Sk. इत्येवंरूपं शब्दमिन्द्रमुद्दिश्य कुर्वन्ति Sy. | | १४. सङ्ग्रामेषु Sy. १५. स्तोतारः Sy. शब्दयन्ति वा Sk. १६. जयस्य Sy. मनुष्याकारम् Sk. ४. शूरैर्वीरपुरुषः सम्भजनीये सङ्ग्रामे Sy. | १७. अन्नार्थ रक्षणार्थ वा Sy. ५. रक्षणीयस्य सर्वस्य धनस्य Sy. १८. आध्यानरहिते चित्तव्यामोहकरेऽपि ६. सर्वदापरित्यक्तारम् Sk. ___सङ्ग्रामे Sy. ७. कुर्वन्ति Sy. १६. दृष्टिप्रतिबन्धके Sy. यागैः स्तुतिभिश्च कुर्वन्ति।... २०. विजयलक्षणं प्रकाशम्।... तस्मात्तमेव यागश्च स्तुतिभिश्च सर्वदा मनुष्याः | प्राप्नुवन्तीत्यर्थः Sy. सूर्याख्यम् Sk. क्षेमस्य कर्तारं कुर्वन्तीत्यर्थः Sk. २१. लभ० M. ८. अभिमतफलनिष्पावनरूपस्य Sy. ज्ञातवान् लब्धवान् वा।... अथवव६. ०ष्टः M. सर्वकर्मणां वृष्टिनिबन्धन- मन्यथास्या ऋचोऽर्थयोजना। अप्सन्तेति ____त्वाद् वृष्टेश्च केवलेन्द्रायत्तत्वात् Sk. भसेः प्सातेर्वा भक्षणार्थस्येदं रूपम्। १०. V. Madhava ignores मरुत्वान् शवस इत्यप्यन्तीतमत्वर्थं प्रथमा____etc. बहुवचनान्तं द्रष्टव्यम्। बलवन्तो ११. ०मफ्स० P. ०न्तः M. भक्षयन्त्युत्सवेषु। बलवन्तो मनुष्या १२. भस भक्षणदीप्त्योः । स्तुतिभिर्दीप- उत्सवेष्वपि तमेवेन्द्रमुपजीवन्तीत्यर्थः। यन्ति। उत्तेजयन्तीत्यर्थः Sk. किमर्थम् ? अवसे तर्पणायात्मनः। तमेव १३. शव इति 'बलनाम। सामर्थ्याच्चा- | धनाय Sk. त्रान्तीतमत्वर्थः। षष्ठीबहुवचना- | २२. V. Madhava ignores चित्। न्तश्च । बलवतामुत्सवभूतेषु सङ्ग्रामेषु।। and मरुत्वान् etc. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy