SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९८ [ १.७.६.१. I.100.6. ] स सूनुभिर्न रुद्रेभिऋभ्वा नृषायै सासह्वाँ अमित्रान् । सनीळेभिः श्रव॒स्यानि तूर्वन्मुरुत्वानो भवत्विन्द्र ऊती ॥५॥ स सूनुभिः। सः । पुत्रैः । इव। मरुद्भिः। भासमानः। अभिभवन् । शत्रून् । युद्धे। समानस्थानैर्मरुद्भिः। अन्ननिमित्तान्युदकानि। प्रेरयन् । स मैन्युमीः समदनस्य कर्तास्माकैभर्तृभिः सूर्य सनत् । अस्मिन्नहुन्त्सत्प॑तिः पुरुहूतो मुरुत्वान्नो भवृत्विन्द्र ऊती ॥६॥ स मन्युमीः। सः। शत्रूणामभिमातिहा। सङ्ग्रामस्य । कर्ता । अस्मदीयैः । भट्टः। सूर्यम्। संयोजयतु। अस्मिन् । युद्धदिवसे। सत्पतिः। पुरुहूतः । १ . १५ १. रुद्रपुत्रः Sk. क्रोधनाम वा मन्युशब्दः। क्रोधेन २. महान् Sy. ऋभुरिति मेधाविनाम।। शत्रूणां हिंसिता Sk. व्यत्ययेन चात्रैकवचनम्। ऋभुभिः | ११. समदिति सङ्ग्रामस्य नामसु पठितम् । मेधाविभिः Sk. समच्छब्दस्य समदनशब्दः पर्यायो द्रष्ट३. अभिभूतवान् Sy. व्यः Sk. अत्यर्थमभिभवन् Sk. १२. मनुष्यर्ऋत्विगाख्यः सह Sk. ४. असुरादीन् Sk. १३. सूर्यप्रकाशं ... सम्भक्तं करोतु। शत्रु५. नृभिः पुरुषः सोढव्य सङ्ग्रामे Sy. पुरुषस्तु दृष्टिनिरोधकमन्धकारं संयो नरो यत्राभिभूयन्ते स नृषाह्यः सङ्ग्राम- जयतु Sy. स्तत्र Sk. सम्भजताम्। सूर्यस्य हि यागादिकर्म६. श्रवोऽन्नम्। तत्र साधूनि श्रवस्यानि निर्वृत्तिः फलम्। तदर्थ हसावुदेति । मेघवृन्दानि Sk. सर्वः सूर्य उदिते यागं निवर्तयति। ७. मेघात् प्रच्यावयन् Sy. तेनासौ सम्भक्तो भवति नान्येन । समानस्थानैर्मरुद्भिः सह मेघवृन्दानि च अतोऽत्र सूर्य सनविति सम्भजनेन घ्नन्नित्यर्थः Sk. तदुदयफलभूतयागनिर्वृत्तिः प्रतिपाद्यते। ८. V. Madhava ignores मरुत्वान् अस्मदीयैर्ऋत्विग्भिस्सह देवतात्वमापन्न etc. इन्द्रः सूर्योदयफलभूतमस्मदीयं यागं ९. Omitted by M. निवर्तयत्वित्यर्थः Sk. १०. मन्योः कोपस्य निर्माता। यद्वा अभि- | १४. यागदिवसे Sk. मन्यमानस्य शत्रोहिंसकः Sy. १५. सत्वतिः D. त्पतिः M. प्रजापतेः पुत्रो मन्यु म। तं प्रजापतिः सतां पालयिता Sy; Sk. सैनापत्ये नियुक्तवान्। तेन सहेन्द्रो | १६. बहुभिर्यजमानराहूतः Sy. निजघानेति । तदेतदुच्यते। मी हिंसा- १७. V. Madhava ignores मरुयाम् । मन्युना सह मिनातीति मन्युमीः। त्वान् etc. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy