________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६७
१.७.८.४. ]
[ I.100.4. दिवो न यस्य॒ रेतसो दुर्धानाः पन्थासो यन्ति शवसापरीताः । तरवैषाः सासहिः पौंस्यैभिर्मुरुत्वानो भवत्विन्द्र ऊती ॥३॥
दिवो न यस्य । धुलोकस्य। इव। यस्य । उदकानि । क्षरन्तः । रश्मयः । यन्ति । बलेन शत्रुभिरपरिवृताः। स तीर्णशत्रुः । सहनशीलः । बलः
सो अङ्गिरोभिरङ्गिरस्तमो भूद्वषा वृषभिः सखिभिः सखा सन् । ऋग्मिभिग्मी गातुभिज्येष्ठौ मुरुत्वान्नो भवत्विन्द्र ऊती ॥४॥
सो अङ्गिरोभिः। अग्निरप्सु जातोऽङ्गिरोभ्यः। वरिष्ठः। अभवत्। इन्द्रः पुमांश्च । पुम्भ्यः । अतिशयेन सखा । स्तोतव्येभ्यः । स्तोतव्यः गातव्येभ्यः। अतिशयेन गेयः ।"
* शवसा। अपरिऽइताः। PP.
etc. १. यथा द्योतमानस्य सूर्यस्य किरणा वृष्टिं | १३. सोऽङ्गि M.
कुर्वन्तो नभःस्थलान्निर्गच्छन्ति तद्वत् Sy. | १४. अङ्गिरःसु P.D. दिव इति पञ्चमी Sk.
अङ्गन्ति गच्छन्तीत्यङ्गिरसो गन्तारः। २. नशब्दः . . . पदपूरणः Sk.
तेभ्योऽपि...अतिशयेन गन्ता भवति Sy. ३. यस्येत्येतत् शवसेत्येतेन सम्बध्यते।। अतिशयेनाङ्गिरसां स्तुत्यतया सम्बन्धी ___ धुलोकाद् यस्येन्द्रस्य बलेन Sk.
Sk. १५. भवति Sk. ४. उदन्तानि P. वृष्ट्युदकानि Sy. | १६. वर्षितृभ्योऽप्यतिशयेन वर्षिता Sy. वृष्टिलक्षणान्युदकानि Sk.
वर्षिता Sk. १७. पुरांश्च P. ५. रक्षन्तः P. D. M.
१८. कीदृशैरङ्गिरोभिः। वृषभिर्वर्षण६. पन्थासो वृष्टिपतनमार्गाः Sk.
स्वभावकः Sk. ७. निर्गच्छन्ति धुलोकादितस्ततः प्रस- | १६. समानख्यानेभ्यो मित्रभूतेभ्योऽपि सखा ___ रन्ति Sy. पृथिवीं प्रति गच्छन्ति Sk. अतिशयेन हितकारी Sy. ८. सहिताः Sy.
कस्य ? सामर्थ्यादङ्गिरसामेव। सर्व६. परेरनभिगताः। दुष्प्रापा इत्यर्थः Sy. स्तोतृणां वा Sk.
शवसा अपरीता अपगता वृष्टिप्रति- २०. ०भ्या D. अर्चनीयेभ्योऽपि Sy. बन्धकररसुरादिभिरप्राप्ताः। धुलो- | २१. अर्चनीयः Sy. ऋच स्तुतौ। अर्चनमृक् काद्यस्य प्रसादेन स्वः पथिभिरप्रतिब- स्तुतिः। तद्वद्भिः स्तुतिमान् Sk.
न्धा वृष्टिः पततीत्यर्थः Sk. | २२. स्तोतव्येभ्योऽपि Sy. गातुभिर्गन्तृभि१०. जितशत्रुक इत्यर्थः Sy. द्वेष्टणां शत्रूणां फंघानसुरान् वा प्रति Sk.
वधार्थमभिगन्ता हन्ता वेत्यर्थः Sk. | २३. भे... यः M. स्तोतव्यः Sy. ११. शत्रूणामभिभविता Sy.
ज्येष्ठ ऋद्धतमः प्रशस्यो वातिशयेन Sk. अत्यर्थमभिभविता शत्रूणाम् Sk. २४. V. Madhava ignores सखिभिः १२. V. Madhava ignores मरुत्वान् । and मरुत्वान् etc.
३२
For Private and Personal Use Only