________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.100.2. ]
[ १.७.८.२. I.100. स यो वृषा वृष्ण्यभिः समौका महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्वा हव्यो भरेषु मुरुत्वान्नो भवत्विन्द्रे ऊती ॥१॥ स यो वृषा। ऋषयस्तेषां गोत्रं च सूक्ते भविष्यन्ति ।
सः। यः। वर्षिता। वर्षणकुशलमरुद्भिः। सहितः। महतः। दिवः। पृथिव्याः। च। ईशानः । सन्धितबलः। ह्वातव्यः । सङ्ग्रामेषु। मरुत्वान् । नः। भवतु। इन्द्रोऽस्मिन् युद्धे ।
१० ११
रक्षणाय।
यस्यानातः सूर्यस्येव यामो भरैभरे वृत्रहा शुष्मो अस्ति । वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वानो भवत्विन्द्र ऊती ॥२॥
यस्यानाप्तः। यम्। गच्छन्तम् । सूर्यमिव । अन्ये न व्याप्नुवन्ति यस्य वा। सङ्ग्रामे सङ्ग्रामे । शत्रुहन्तृ । बलम् । अस्ति । वषितृतमः । स्वैः । सखिभिः । गन्तृभिः । मरुद्भिः सहितः।
३३
२४
5. Omit
१. योर्व० M. स यो वृषा omitted | १२. इन्द्रः omitted by P. by P. and D.
१३. अविता रक्षिता Sk. २. ति P. M.
१४. ०ना व् (प) तः P. ३. स इति तच्छब्दश्चतुर्थे पादे सम्बन्ध- यस्येन्द्रस्य ... गतिः...परैरप्राप्ता Sy. यितव्यः Sk.
| १५. यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते ४. कामानाम् Sy. य इन्द्रः।... वर्षिता तद्वत् Sy. ____ कामानाम् । स्तोतृभ्यो दातेत्यर्थः Sk. | १४-१६. यस्येन्द्रस्य अनाप्तोऽप्राप्तपूर्वः केन५. वृष्णिभवैर्वीयः Sy.
चिच्छत्रुणा। सूर्यस्येव यामो रथः Sk. वृष्ण्यमित्यपठितमपि बलनाम। बलैः | १७. सश्रमे M. समवेतः। अत्यन्तबलवानित्यर्थः Sk.. ६. सम्यक् समवेतः सङ्गतः Sy. १९. शत्रूणां हन्ता Sy. ७. शनः P. ईशनः D.
२०. सर्वेषामसुराणां शोषक: Sy. ८. सतीनमित्युदकनाम। उदकस्य सत्वा | २१. ०म D. M. सादयिता गमयिता Sy.
अतिशयेन कामानां वर्षिता Sy. सतीनमित्युदकनाम। ... वृष्टिलक्षण- यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः। सः Sk. स्योदकस्य दाता Sk.
२२. मित्रभूतैः Sy. मरुदास्यः सह Sk. ६. सर्वैः स्तोतृभिः Sy. जयार्थम् Sk. | २३. एवशब्दोऽत्र काम्यवचनः पालयितृ१०. मरुत्वा मरुत्वान् P.
वचनो वा। कामयितव्यः पालयितृमरुद्भिः सहितः Sk.
भिर्वा Sk. ११. अस्माकम् Sk.
| २४. V. Madhava ignores नो etc.
For Private and Personal Use Only