________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६५
१.७.७.१. ]
[ I.99.I. वैश्वानर तव तत्सत्यमस्त्वस्मात्रायो मघवानः सचन्ताम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥
वैश्वानर। तव । तत् । सत्यम् । कर्म स्तोतृषु भवतु। अस्मान् । धनानि। धनवन्तः। च । सेवन्ताम्।
____I.99. जातवेदसे सुनवाम सोममरातीयतो नि दहाति॒ वेदः । स नः पर्षदतिं दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य॒ग्निः ॥१॥
जातवेदसे। कश्यपो मारीचः। जातधनाय। सुनवाम। सोमम् । स अरातित्वमिच्छतः। भस्मीकरोति। धनम् । सः । अस्मान् । विश्वानि । दुर्गाणि स्थानानि । नावा। नदीम् । इव। कर्णधारोऽतितरतु । दुःखानि चेति ।
१४
१५
१६
१. वैश्वानर तव is added after तव | निदहाति निश्चयेन दहति भस्मीकरोति। ____by D.
सोमो दददित्यर्थः। स नः पर्षदति २. तदस्माभिः क्रियमाणं कर्म Sy.
दुर्गाणि विश्वानि दुर्गमानि स्थानानि यद् वयं ब्रूमस्तत् Sk.
नावेव सिन्धुं नावा सिन्धुं सिन्धुं नावा ३. त्वं तत्सत्यतया प्रतिपद्यस्व । प्रतिपद्य च
नदी जलदुर्गां महाकूलां तारयति । ___सम्पादयेत्यर्थः Sk. ४. धनवदतिप्रियाः पुत्राः Sy.
दुरितात्यग्निरिति दुरितानि तारयति ५. धनान्यस्माकं भवन्तु । राजानश्च परि
N.7. 20. चारकभूता भवन्त्वित्यर्थः Sk.
८. कश्चवो M. ६. V. M. ignores तत्। नः। मित्रः |
६. न्वोमं D.
१०. सोरौतित्वम् D. etc. * अरातिऽयतः। PP.
११. अरातिरदानं हविषः। तां कामयमानस्य। ७. जातवेदसः M.
___सोममददत इत्यर्थः Sk. जातवेदसे जातानामत्पत्तिमतां सर्वेषां | १२. वेदं . . . ज्ञानं वा Sk. वेदित्रे। यद्वा जातः सर्वैः प्राणिभिर्जाय- | १३. दुर्गमनानि भोक्तुमशक्यानि दुःखानि Sy. मानाय ... जातप्रज्ञाय वाग्नये Sy. । १४. यथा कश्चित्कर्णधारो ग्राहादिभिउत्पन्नप्रज्ञाय वा अग्नये Sk.
र्दुष्टसत्त्वैराकुलितां नदी नावा तारजातवेदस इति जातवेदस्यां वैवं जात- | यति तद्वत् Sy. वेदसेऽर्चाय सुनवाम सोममिति। प्रस- | १५. अतिपारयतु Sy; Sk. वायाभिषवाय सोमं राजानममृतम- | १६. दुःखहेतुभूतानि पापानि Sy. रातीयतो यज्ञार्थमिति स्मो (०मनिस्मो) । पापानि Sk.
For Private and Personal Use Only