SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra I.98.2. ] www.kobatirth.org [ १.७.६.२. १ अभिश्रयणीयः। इतः। जातः। सर्वम्। अभिविपश्यति। वैश्वानरः। संयतते। सूर्येण। प्रातरादित्यात्मना जायमानः । सर्वं पश्यति । ततः । ' अमुष्य रश्मयः प्रादुर्भवन्ति । अतोऽस्यार्ची षि । तयोर्भासोत्सङ्गमं दृष्ट्वा वदति संयतते' इति । ● रक्षतु । ४६४ पृष्टो दि॒वि पृष्टो अ॒ग्निः पृ॑थि॒व्या॑ पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वैश्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥२॥ ・ १० पृष्टो दिवि । द्युलोके । संस्पृष्टः । भूम्यां च। पृष्ट एव । विश्वाः । ओषधीः । आविवेश । वैश्वानरः । बलेन । सम्पृक्तः । अस्मात् । अग्निः । अहनि । रात्रौ च । हिंसकात् । ११ १२ १३ ૧ ૪ १५ १६ Acharya Shri Kailassagarsuri Gyanmandir १. ०णीयेतो P. ० णीयेऽतो M. आभिमुख्येन सेवितव्यः Sy. २. इतोऽस्मादरणिद्वयाज्जातमात्र एव Sy. इत ओषधिवनस्पतिभ्योऽरणिभ्यां वा जातः Sk. इतो जातः सर्वमिदमभिविपश्यति । वैश्वानरः संयतते सूर्येण । राजा यः सर्वेषां भूतानामभिश्रयणीयस्तस्य वयं asararta कल्याण्यां मतौ स्यामेति । N. 7. 22. ३. ० पश्यन्ति D. पश्यति । प्राणिनां कृताकृतप्रत्यवेक्षकत्वात् । अन्तर्ण्यर्थो वा सामर्थ्याच्चक्षिः ? ( दृशि : ) । दर्शयति । प्रकाशयतीत्यर्थः Sk. ४. संगच्छते Sy; Sk. ५. जायमानं M. ६. पार्थिवस्याग्नेस्तेजांस्युद्गच्छन्ति सूर्यकिरणाश्चाधोमुखं प्रसरन्ति Sy. ७. इत इममादधात्यमुतोऽमुष्य रश्मयः प्रादुभवन्तीतोऽस्याचिषस्तयोर्भासोः संसङ्ग दृष्ट्वैवमवक्ष्यत् N.7.23. ८. वष्टो D. अयं वैश्वानरोऽग्निः... आदित्यात्मना पृष्ट:... यद्वा निषिक्तो निहितो वर्तते Sy. पृष्टः स्तुतोऽग्निः देवः Sk. ६. वि लोके D. ... १०. वृष्ट D. तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा Sy. पृष्टोऽग्निः पृथिव्यां मनुष्यैः Sk. ११. पाकार्थमन्तः प्रविष्टवान् । अन्तः प्रविष्टेन पार्थिवेनाग्निना हि सर्वा ओषधयः पच्यन्ते Sy. सर्वस्तोतृभिश्च पृष्टः सन्... सर्वास्वोष - धवन्तर्लीन इत्यर्थः Sk. १२. सहसा परेषामसाधारणेन बलेन Sy. स्तोतृगतेन स्तुतिकरणसामर्थ्येन । स्वगतया बलवत्तया स्तुत इत्यर्थः Sk. १३. अग्नीरात्र्यौ P. अग्नीरहनि D. अग्निरात्रौ M. For Private and Personal Use Only १४. Omitted by P. and M. १५. हिंसात: .. वा Sk. १६. V. Mādhava ignores अग्निः । सः । नः and सः
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy