________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.६.१. ]
४६३
[ I.98.1. द्विषो नो विश्वतोमुखाति नावे पारय । अप नः शोशुचधम् ॥७॥
द्विषो नः। शत्रून् । अस्मान् । सर्वतोमुख! नावेव। अतिपारय ।
स नः सिन्धुमिव नावयाति पर्पा स्वस्तये । अप नः शोशुचघम् ॥८॥ ___ स नः सिन्धुम्। सः। अस्मान् । नदीमिव। नावा। अतिपारय शत्रून् ।
१० ११ अविनाशाय।
I.98. पैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः। इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥१॥
वश्वानरस्य । वैश्वानरस्य । कल्याण्यां मतौ। वयं स्याम । राजा। हि। असौ भतानाम।
१. अस्माकम् Sk.
here to indicate the end of २. ०खा M.
the nintyseventh hymn. No ३. नावा ... नदीमिव Sy.
such number is given in P. ४. ०यः M. अतिक्रम्य ... शत्रुरहितं and M. प्रदेशं ... प्रापय Sy.
१२. विश्वेषां नराणां लोकान्तरनेतृत्वेन स्वाद्विष इति कर्मश्रुतेरतीति चोपसर्गा- मित्वेन वा सम्बन्धिनोऽग्नेः Sy. द्योग्यक्रियापदाध्याहारः । अतीत्य नावेव विश्वानरौ मध्यमोत्तमावुच्यते । ताभ्यां पारय। य था कश्चित् कञ्चिन्नावा प्रभवतीति वैश्वानरोऽयमग्निः। अशपारयेदेवमस्मांस्त्वं पारय। सर्वाभि- निनाभिहन्यमानाद् वृक्षाद् योऽग्निप्रेतानां पारं नयेत्यर्थः Sk.
गुह्यते स वैद्युतात्प्रभवति। यस्तु ५. V. Madhava ignores अप आदित्याभिमुख आदर्श मणौ वा स etc.
आदित्यात्प्रभवति। तेन विश्वानर६. न P.
प्रभवत्वादग्नेरिदं गुणाभिधानं वैश्वा७. यं त्वामस्तोष्म सः Sk.
नरस्येति Sk. ८. यथा कश्चित् कञ्चित् सिन्धु नावा | १३. शोभनायामनुग्रहात्मिकायां बुद्धौ Sy. ____ पारयेद् एवम् Sk.
शोभनायामनुग्राह्यबुद्धौ Sk. ६. शत्रुरहितं प्रदेशमस्मान् प्रापयेत्यर्थः Sy. | १४. अनुग्राह्यत्वेन वर्तमाना भवेम Sy. १०. ०शय P. अपि नाशय M.
स्यामेत्याशास्महे Sk. ११. V. Madhava ignores अप | १५. स्वामी Sy. ईश्वरः Sk. etc.
१६. हिशब्दो यस्मादर्थे Sk. Ms. D. puts the figure ॥७॥ | १७. भुवनानां लोकानाम् Sk.
For Private and Personal Use Only